SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६९॥ www.kobatirth.org । न ददे मूलवं क्वचित् || ३५ || पुनर्जगाद विजयो | न्यायोदययुतं वचः ॥ विधेहि राजन मेवाच । मुंच गोत्रकदर्थनां ॥ ४० ॥ हिमंचकीचकवक क्रूर किर्मिरदानवान् ॥ यो जघान मरुत्सूनु-स्तस्माच्छंक्यं सुयोधन || ४१ || अपकारपरस्त्वं तु । पार्थेनोपायतः पुरा || यक्षितोऽसि तना-यमी पूज्या हि ते सदा ॥ ४२ ॥ धर्मैकसारो धर्मंग - जन्मा त्वयि तु वत्सलः ॥ नद्यदग्निमिवांजस्ता - ननुजानपि रक्षति ॥ ४३ ॥ तेऽधुना हरिणा वैरि-गर्जेच्हरिला समं ॥ वायुनेवाग्नयो युष्मान् । धक्ष्यंति किल काष्टवत् ॥ ४४ ॥ श्रीष्मकृपशेल पांडु - वि रप्रमुखैर्नृपैः ॥ जयप्रतिश्रुतिनिनं । वचः प्रोचे तदा शुनं ॥ ४६ ॥ तद्वाक्यैरिव तोयेन । तसतैलमिवाधिकं ॥ जज्वाल क्रोधजो वह्नि - दुर्योधनहृदंतरा ॥ ४७ ॥ श्रावधीरितस्तेन । हरिद्वतोऽत्यमर्षणः || धार्तराष्ट्रा अथ नष्टा । उच्चरन्निति निर्ययौ | ॥ ४८ ॥ स दूतः शीघ्रमागत्य | तत्कृष्णाय न्यवेदयत् ॥ इष्टाप्तिमुदिता जीम-मुखाश्च ननृतुर्घनं || ४ || रणरंगाजिरप्रौढ-तांडवा अथ पांमवाः ॥ समुविजयादेशा - दलबंध मिति व्यधुः ॥ ५० ॥ यादवा मत्स्यराट् धृष्ट-युम्नसत्य कि पदाः || सौजन्यमुखा श्रासन् । पांड For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir मादा० ॥ ६४॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy