SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शत्रंजय नः ॥ १७॥ मायया त्वं तु निर्लज्जः । कन्याः पर्यशयः स्फुटं ॥ उलयित्वा मातरं तु । स्व- यमागा न चादरात् ॥ १७ ॥ पितामहमिति क्रुई। ज्ञात्वा शांबः प्रणम्य च ॥ जगाद तात REET कंतव्यं । बालकुललितं मम ॥ १५ ॥ विनयगर्नमन कहारि त-चनमिबमयो स निशम्य तु ॥ मनसि दर्षनरं बहुधाधरत् । सपदि तं प्रशशंस नयास्पदं ॥ २०॥ प्रद्युम्नप्रमुखा एवं । कुमारा यदुनूनृतां ॥ पांडवानां च सर्वेऽपि । संनूयाखेलयन्मुदा ॥ १ ॥ तत्र यादवसंप्राप्त-सन्मानसुहिताः सुखं ॥ स्ववेश्मनीव संप्राप्त-कामास्तस्थुर्दिवानिशं ॥ २ ॥ अयो समुविजय-प्रमुखा यादवेश्वराः ॥ संनूय बलकृष्णाद्याः। पांडवैरित्यमंत्रयन ॥ २३ ॥ सत्यप्रति.युष्मानिः । सर्वे सेहेऽरिचेष्टितं ॥ प्रलयेऽपि हि नो संत-श्चलंति नि जवाक्यतः ॥ २५ ॥ प्राप्तकालैरिदानीत-ईमाना रिपुमाः॥ व्याः कंटकिनः कामं । कीसे पिंगुत्वकारिणः ॥ २५ ॥ श्तो जगाद धर्मांग-जन्मा नादं स्वबांधवान् ॥ इन्मि श्रीलव- लानाय । स्वपदानिव संगरे ॥ २६ ॥ अथोचे शैपदीदृष्टो । जीमो निस्सीमपौरुषः॥ सोढा जवान रिपोहिं । नाहं तादृक् परानवान् ॥ २७ ॥ वध्याश्चेहिषिो जीम-मुखाश्चेत्समरो ॥६एशा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy