SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥६६ ॥ न ही विधेः क्रमः ॥ ६ ॥ ब्रमंत्यय समायाता । जैपदी स्वपतीनिति ॥ लुठतो वीक्ष्य दुः- खा । दिशोऽपश्यश्चेितना ॥ ५ ॥ इतोऽकस्माब्लताजालै-कुंतलसंचया ॥ वसाना वल्कले काचि-पुरंधी तत्पुरोऽनवत् ॥ ६६ ॥ विवक्ति झेपदी किंचि-यावनां तत्पुरःस्थिता ॥ तावजवलकृष्णांगा। धूम्येव गगनायगा ॥ ३३ ॥ दावाग्निकपिशं शीर्षे । विशीर्ण केशसंचयं ॥ तदंतरा कपालं च । बिव्रती तीव्रलोचना ।। ६७ ।। कपालकृत्तिकापाणिः । साहासातिनीषणा ॥ प्राऽरासीशक्षसीव । कृत्या सा कृत्निधारिणी ॥ ६ ॥ विशेषकं ॥ वीक्ष्य ताब्लँठतः कृत्या । स्वकृत्यकरणोन्मनाः ॥ बभ्राम परितो वक्ते । रसनां लोलयंत्यथ ॥ ७० ॥ तदर्शनापमाना। शेपदी निलनायिकां ।। चकार स्वांतरे साच । जगौ कृत्यामकृत्यगां ॥१॥ त्वदागमनवातेन । देव्यमी चर्मदेहिनः ॥ जग्मुर्मू, जयेनाशु । प्राणांस्त्यति च क्षणात् ॥ ७ ॥ न कोऽपि त्रिजग- त्यस्ति । देवदैत्यनरेष्वपि ॥ यः सहेत तव क्रोधं । दन्नोलिमिव वजिणः ॥ ३ ॥ तन्मृतान स्वयमप्येतान् । पुनारयसीह किं ॥ अत्र ते पौरुषं किंचि-त्र देवि खलु विद्यते ॥ ७ ॥ ॥६६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy