SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥६६५॥ www.kobatirth.org पुर-मुखास्तं प्रत्यबोधयन् ॥ दृष्टं स्वयार्जुनवलं । ततः संधेहि तैः सह ॥ २१ ॥ हितमप्युक्तमित्यादि । तेषां नाजीगणन्नृपः || त्रिदोषजो व्याधिरिवौ- प्रधानि विविधान्यपि ॥ २२ ॥ इतो जयश्रो राजा | दुःशल्यापतिराव्रजन् ॥ कुंत्या निमंत्रितस्तस्थौ । जामातेति तदा पनि ॥ २३ ॥ अर्जुनो दिव्यया शक्या । जोज्यान्यानीय सत्वरं ॥ अनोजयत्तं सत्प्रीतेनोजनं प्रथम फलं ॥ २४ ॥ पश्यतो शैपदीं तस्य । पद्मास्यां चित्तहंसराट् ॥ तलावण्यसरस्यासी खेलितुं नृशमुत्सुकः ॥ २५ ॥ किंचित्रलमथालोक्य । वंचयित्वा स पांमवान् ॥ पांचाल रथमारोप्य । ययौ मूर्त्तमिव श्रियं ॥ २६ ॥ धावतौ तमनुक्रोधा कुंती जीमार्जुनौ जगौ ॥ जवनयां मम जामाता । न दंतव्योऽपराध्यपि ॥ २७ ॥ बालासोरेरथो पार्थो । वादिनीं तस्य नृतः ॥ उन्मार्गगामिनीं चक्रे । धनुःकारदारुणैः || १८ || पीडयदाघातैमुशलैरिव मूटकं || जीमो गजघटां तस्यो - दस्यवोणितसंकुलां ॥ २७ ॥ अर्द्धचंाशुगैस्तस्य केतुकूर्चकचानि च ॥ चिछेद पार्यो जननी - वाक्यान्न निजघान तं ॥ ३० ॥ प्रत्यानयामास - तुस्तौ । रथमारोप्य यज्ञजां || नेमतुर्जननीपादौ । तत्ताहरत्रलशालिनौ ॥ ३१ ॥ रणभ्रमत्र For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० ॥ ६६५ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy