SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1180 11 www.kobatirth.org कुंतीमथावदत् || प्रशस्तैस्तच्चरित्रैस्तैस्तैस्तां विस्मापयन नृशं || ४ || शृणु मातदेरेर्यातु-निर्मातुं केवलोत्सवं ॥ यानमागखडुपरि । जवत्योअस्वले तदा ॥ ५ ॥ ततुमथ विज्ञातु-महमत्रत्रिमौजसा । प्रहितः प्रहितो नाम । जवत्यौ वीक्ष्य चागमं ॥ ६ ॥ ज्ञात्वा सती युगध्यान - परमेष्टिनम स्त्रियाः || विमानस्खलने शक्रः । कारणं ध्यायतिस्म च ॥ ७ ॥ मामित्याह च पांचाल्या । वचनात् पांडवा अमी || पद्मान्याहर्तुमविशन् । सरः स्फुरदुरुरंगं ॥ ८ ॥ तस्येशः शंखचूडो हि । नागपाशैरमून हृदं ॥ बध्ध्वा श्वभ्रमनैपीदिग् । न न्यधि च केनचित् ॥ ए ॥ सत्योरियं तन्निमित्ता । परमेष्टिस्तुतिस्मृतः ॥ अस्महिमानमांद्यत्वे । तत्वेनैतहि कारणं ॥ १० ॥ तत्वा शंखचूमात्तान् । मोचयित्वा मदाइया ॥ सतीसविधमानीय | ध्यानं मोचय मङ्गतौ || ११ || गत्वा ततोऽहं पातालं । कथमेतान्निरागतः ॥ व्यस्त्रान् बंधितवान्नाग | तं चेत्यापि मुच्चकैः || १२ || मत्सरोऽजस्पृहालून - मूनबंधिपमित्यश्र ॥ तेनोक्ते शक्रनिर्देश - मस्मै शंसितवानहं | १३ || शक्रादेशात् शंखचूडः । स्वे राज्ये - मून्न्यवेशयत् || मान्याज्ञा किल शक्रस्य । सुरासुरनरेष्वपि ॥ १४ ॥ राज्येषु निःस्पृदैरेतै For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ६६० ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy