SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय HEIGH www.kobatirth.org ष्टिमोऽभवत् ॥ ८२ ॥ इतस्तेषामशेषाणा-मकीलानंदशालिनां ॥ मध्धायोम्नोऽपत हैम- पद्मं पांचाल्यश्राददे || ३ || तस्य स्वास्यस्य सादृश्यं । पश्यतोवांबुजं सती || जघ्रावादाय पाणिभ्यां । हृष्टा जीममुवाच च || ४ || प्रिय प्रियाणि पद्मानि । मह्यमीदृशि दर्शय । कुतोऽप्यानीय सरसः । सरसात्सरितोऽपि वा || ८ || अन्वेष्टुमश्र जीमोऽपि । पद्मानि विधिनांतरा || जगाम सामजगतिः । स्मृतपंचनमस्कृतिः ॥ ८६ ॥ ततश्च लोचनं वामं । वामतां सूचयभृशं ॥ युधिष्टिरस्य पस्पंदे | कुंत्या दक्षिणमहि च ॥ ८७ ॥ तदरिष्टमिति ज्ञात्वा । बंधूनूचे युधि - ष्टिरः ॥ न कोऽप्यस्तीह यो जीमं । पराजवितुमुद्यतः || ८ || सूचयत्येव मन्त्रेत्रं । किंचिश्रीमेऽप्य मंगलं ॥ तदुत्तिष्टंतु यास्याम - स्तत्पृष्टं पृष्टगा इव ॥ ८५ ॥ सर्वतः संचरंतस्ते । निangiant | नासादयन् क्वचिनीमं । निर्माग्या इव सेवधिं ॥ ७० ॥ संमूर्वतः पतंतश्च । मूर्व-मोहसमूहतः || हिमंबोक्तं स्मरंतस्ते । रयानामस्मरन्न || १ || स्मृतागत्य दिडंबापि । तानारोप्य शिरस्यपि || निनाय जीम निकटं । स्वगृहान्नाप च स्वयं ॥ ९२ ॥ नीम For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ६५८ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy