SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir झजय माहार ॥६५॥ ॥ ३७॥ तान् वैरिंगजपंचास्यान । क्षुब्धान वीक्ष्याह धर्मसूः ॥ विरमंतु महावीरा । वैरिह- नि वो बलं ।। ३५ ॥ युक्षेद्यतैनवत्रिर्मा । मच्चो वितत्रास्त्विति ॥ प्रतीक्षध्वं कियत्कालं । समयो यावता नवेत् ॥ ४० ॥ इति ज्येष्टाझया सर्वे । पुनः प्रकृतिमासदन ॥ सलिलौघा निम्नगाया । ज्येष्टमासाझयैव ते ॥ १॥ नदीय प्रतिवाच्यं च । सन्मान्या प्रियंवदं ॥ विससर्ज स्मरन स्वांते। विदुरोक्तं युधिष्टिरः ॥ ४२ ॥ त्यक्त्वा तद्देशमश्र ते । गंधमादनपर्वतं ॥ गता अपश्यन पुरत । इंश्कीलानिधं नगं ॥ ४३ ।। विज्ञाय समयं पार्थो-ऽनुज्ञाप्य च से युधिष्टिरं ॥ विद्याः साधितुमेकाग्र-मनास्तत्र ययौ धुतं ॥ ४ ॥ नत्वा तत्र युगादीशं । पवि ः साधितुं स्थिरः ॥ मणिचूमादिखचर-प्राप्ता विद्या बनूव सः ॥ ४५ ॥ निष्कंपो मेरुवत् - श्वासो-वासहीनो दृषन्मयः ॥ श्वासीदर्जुनो ध्याना-धिरूढः कमलासनः ॥ ४६॥ नूतवेतालशाकिन्यः । सिंहव्याघ्रगजादयः॥ नाशकंश्चालितुं ध्याना- मनागेकमानसं ॥ ४ ॥ प्रसन्नाः समये सर्वा । विद्यादेव्योऽय तत्पुरः ॥ तुष्टाः स्मो हि वरं वत्स । वृणीष्वेति गिरं जगुः ॥ ४ ॥ ॥६॥४॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy