SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir विजय ! खिताः ॥ ३० ॥ युग्मं ॥ रोषोष्मःखिता नीष्मो । जगावथ गिरं नृपं ॥ धसूनो किमा- भाहा० रब्धं । त्वया साध्वीविसंवनं ॥१॥नीमार्जुनाया एते त्वा-मुद्यता इंतुमप्यहो ॥ निषिद्ध्यं१६४१॥ - ते धर्मभुवा । विनयो विक्रमो ह्ययं ॥ २॥ त्यजेमां त्वत्कुलांगार-धूम्यां कृष्णां पतिव्रतां ॥ त्वत्पिता बहिरंधोऽयं । त्वमंधोतर्बहिश्च रे ॥ ३॥ श्रुत्वेति व्याहरहुर्यो-धनो हादशवत्सरानी ॥ अमी नजंतु कांतार-मेकाब्दं नष्टचारतां ॥४॥ कुत्रापि स्थानेऽमन झास्ये । वत्सरे चेबयोदशे ॥ पुनर्वादशवर्षाणि । प्रापयिष्ये तदा वनं ॥ ५॥ अंगीकृत्येति धौग-जन्मा नत्या गुरुनथ ॥ जायानुजयुतः प्राप । हस्तिनानिधपत्ननं ॥ ६ ॥ नत्वा पित्रोरशेषं त-चरितं धार्तराष्ट्रज ॥ शशंस धर्मतनयो । न मनाक् खेदमेपुरः ॥ ७ ॥ तत् श्रुत्वा पांडुरप्यस्थातू । कणं मौनमुपेयिवान् ॥ चिंतयन्निव चित्तांतः । संसारस्थितिमादितः॥ ॥ पुनराख्यततः सत्य-संधो मा खेदमुघद । ताताहं वनवासेन । करिष्ये नाम सार्थकं ॥ ॥ राज्य- ॥६ ॥ त्यागेऽपि राज्येऽपि । कांतारे नगरेऽपि वा ॥ स्वोक्तं पालयतां पुंसां । सर्वत्रापि समृध्यः॥ ॥१०॥धीरवीरोऽसि तात त्वं । गोत्रकलाचल ॥ अतोऽस्माननुमन्यस्व । वनायात्मो. For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy