SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir त्रिंजयष्टिरेण नूपेन । तदा विश्वमलंकृतं ॥ ५॥ नीमाद्या अथ चन्वारः । समं सैन्यैस्तरस्विनः । माहा ॥ दिशो जित्वा चतस्रोऽपि । धर्मपुत्राझयागमन् ॥ ५० ॥ पंचानामपि पांचाल्याः। पंचा६३७॥ स्या श्व नंदनाः ॥ अनूवन यैः कुलं चक्रे । कल्पवृकैः सुराश्वित् ॥ एए ॥ बंधुवत्पुत्रवत्प नि-वन्मित्रवनिजांगवत् ॥ युधिष्टिरस्य चत्वार-स्तेऽनवन विनयादिह ॥ ६ ॥ मणिचमोऽथ तत्प्रीत्या। पुरे विद्याबलानवां । आखमलसन्नातुल्यां। कारया सदं ॥ ६१ ॥ मणिस्तंन्ना बभुः संत-स्तत्रासंत इवात्मवत् ॥ योषिचिनमिवानेक-वर्णा नू रत्नरोचिन्तिः ॥ ६ ॥ शालज्योऽप्सरस्तुल्या। रत्नमय्यः सुरप्रियाः ॥ नित्तयो बुझ्मतवदणदृष्टा श्वान्नवन ।। ६३ ॥ तत्र प्रीत्या मणिचूमो । हेमसिंहासने स्वयं ॥ युधिष्टिरं निवेश्याय । स्वमैत्री सफलां व्यधात् ॥ ६ ॥ इतस्तत्रातः शांति-नाथस्याकारयन्नवं ॥ प्रा सादं धर्मतनयो । मूर्तियुक्तं च हेमन्तिः ॥ ६५ ॥ कल्याणकत्रयं यत्र । श्रीशांतेरनवत्पुरा ॥ ३॥ 3 हस्तिनागानिधं तीधै । तनेनापि वृषप्रदं ॥६६ ॥ सर्वदिग्विजयानीत-लक्ष्मीकल्पलताफलं तत्तमं मन्यमानो । राजा तत्राकरोन्मदं ।। ६७ ॥ दशार्हा रामकृष्णौ च । ऽपदाद्याश्च For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy