SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra त्रुंजय ६ ।। www.kobatirth.org | विशेषका इतश्च डुपदादेशा- धनुरानीय वत्रे नृत् ॥ राधास्तंज समीपस्थो भूपती नित्यवोचत |१२| सर्वे शृणु राजन्या - स्तनाग्रे चक्रमद्भुतं ॥ वामदक्षिणपदेऽस्य । द्वादशारा भ्रमत्यमी ॥ १३॥ श्रत्र सर्पिष्कटादांतः - प्रतिबिंवितवीणात् ॥ जित्वा शिलीमुखैश्वक्रं । राधां विध्यतु कश्चन || ७४ ॥ राधापणीकृतामेतां । डुपदस्य स नंदिनीं ॥ नद्दहत्ववनीरत्नं । वीरमानी स्वजाग्यतः || १५ || विशेषकं ॥ न क्षमा धन्वधरणे । केऽपि नारोपले क्रमाः ॥ ज्ञात्वा केऽपि निजां शक्तिं । तत्रैवास्थुर्महीधवाः ॥ ७६ ॥ इतोऽर्जुनः समं नीम-सेनेन भुजशालिना || मंचादुत्तीर्य दवित् । त्रदैवतमानमत् ॥ ७७ ॥ पश्यतां नृपवृंदानां । लगावनतमौलिनां ॥ जग्राह पाणिना धन्व | पाकशासननंदनः ॥ ७८ ॥ उर्ध्वबाहुस्ततो जीम | नवाचोचैर्दिशां पतीन् ॥ दृढो जव त्वं शेषादे । निःशेषक्षितिजारनृत् ॥ ७ ॥ इंशनियमनैशत्य - वरुनिलक्षपाः ॥ इशानब्रह्ममुख्यास्ते । विश्वस्थितिपराः स्थिराः ॥ ८० ॥ श्रद्य दृढधनुर्ध्वान - पादन्यासैर्ममानुजः ॥ सर्वराद्गर्ववद् धन्व | नामयिष्यति पश्यत ॥ ८१ ॥ टितिकुर्वाण - मग्रारोप्य धनुर्बलात् ॥ प्रधादृक् शक्रसूर्वाणं । चकर्षोर्ध्व मरुन्निये ॥ ८२ ॥ निष्ठुरं For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहाण ||६रणा
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy