SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendre Acharya Shin Kasagar Gyanmandir www.kobatirtm.org माहाण शत्रुजय । पल्लवांश्च स्वचित्क्वचित् ॥ फलानि सोऽय पक्वानि । कौतुकी तद्दिदृकया ।। ७३ ।। ततोऽ- पि श्रीनिवासाख्ये । वने यातः स नेमिनः।। आससाद च सानंदं । प्रासादं चारुतोरणं ।। ॥॥ ॥ ४ ॥ नत्वा तत्र मुदा नेमिं । स्तुत्वा च निषसाद सः॥ तदंतरा जिनध्यानं । निधान मिव धारयन् ।। ७५ ॥ चलत्कुंमलसंघृष्ट-कपोलफलकां ततः ॥ पलाशपाउकारूढां । देम९. दं च बिभ्रती ।। ७६ ॥ दधतीं पाणिना पात्रं । पूर्ण डुमफलैः कलैः ॥ योगिनी जिननाया । सहसा पद्यतिस्म सः॥ ७ ॥ युग्मं ॥ ससंत्रमं समुत्राय । पादौ तस्या ननाम सः आशिषं जय जीवेति । ददौ तस्मै च योगिनी ॥ ७० ॥ साक्षानिरीक्ष्य तां रूप-जावण्याजरणैरलं ॥ नूषितां योगिनी प्रीतो । मन्यमानः सुरीमिव ॥ ५ ॥ जगाद सादरं देवि । गोत्रदेव्यक्ति मे स्फुटं । कांतारे श्वापदाकीर्णे । प्राता यतोऽधुना || ७० ॥ युग्मं ॥ इति पीयूषपूषाला । वाचमाकर्य योगिनी ।। ऊचेऽहं मानुषी देवी । नास्मि वत्स त- पपरा ॥ १ ॥ अद्यातिथि सनायातः । त्वं मे पुण्यनिबंधनं ॥ वत्स त्वं मजिरं व्यर्थी । तत्कर्तुं नाईसीह नोः ॥ २ ॥ यहादतिधिय॑थ । प्रयाति पुरुषोत्तमः ॥ तस्य पुण्यवयं STOP ॥५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy