SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra युंजय | ६२१ ॥ www.kobatirth.org इत्युक्त्वा सोऽनुमत्या च । विनोस्तत्क्षणकल्पितैः || विमानैः सर्वसुरयुग् । ययैौ शत्रुजयं गिरिं ||३१|| स्वाम्यादेशात्सुराधीश-स्तत्र कर्तव्यमात्मनः ॥ पूर्ववत्सकलं चक्रे । सफलं मानसं सृजन ॥ ३२ ॥ तीर्थप्रज्ञावं जगवांस्तत्र सर्वं निवेद्य च । चचाल शक्रसहितो | गिरिनारगिरिं प्रति ॥ ३३ ॥ पुरंदरस्तु तत्रापि । स्थावरापरयोरपि ॥ स्वामिनोरकरोत्पूजां । शृएवंस्तीर्थकथां शुभां ॥ ३४ ॥ द्वारिकायां विभुं मुक्त्वा । सबंधु सुरसत्तमः ॥ तत्तत्पित्रे निवेare | स्वरध्यास्त प्रमोदयुक् ॥ ३५ ॥ स स्वामी शीतकरव-द्विश्वानंद विधायकः ॥ सुरासुर रामकृष्णैः । सेवितः सुखमास्थितः || ३६ || इतश्व नारदोद्दिष्टः । कंसारी रुक्मिनृपतेः ॥ जगिनीं रुक्मिणी नामा - इरत्स्वभुजवीर्यतः ॥ ३७ ॥ खेचरस्य जांबवतः । पुत्री जांबवती ततः ॥ हरिर्जदार जाह्वव्यां । स्नानिनीं तत्पितुर्जयात् ॥ ३० ॥ लक्ष्मणा च सुसीमाच । गौरी पद्मावती ततः ॥ गांधारी चेति कृष्णस्याऽनूवन पट्टेष्ट वल्लभाः ॥ ३५ ॥ ततत्परुषरंगमुदिता मेखलोकी प्रिया | कंपस्वेदविवर्णतास्वरदतिबाष्पौघरोमोप्रमान ॥ वाखजो - विकुधानुगर्जन पयोवाह डुमा दिला - दंतजी तर तिः समाश्रयदसौ जावान् सुसत्वोन्नवान् ||४० ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा ॥ ६२१ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy