SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय १६१२ ॥ www.kobatirth.org व्यधात् ॥ ३० ॥ द्वादशयोजनायामा | नवयोजनविस्तृता || सुवर्णरत्नप्राकारा । तदा सा शुशु पुरी ॥ ३१ ॥ वृत्ताश्च चतुरस्राश्च । व्यायता गिरिकूटकाः ॥ स्वस्तिकाः सर्वतोनश । मंदरा अवतंसकाः ॥ ३२ ॥ वईमानाश्चेतिसंज्ञाः । प्रासादास्तत्र लक्षशः ॥ एकनूमा दिनूमाव । त्रिभूमाद्याश्च निर्मिताः || ३३ || सुरमं || विचित्रमणिमाणिक्यै - अत्वरेषु त्रिष्वपि ॥ जिनचैत्यानि दिव्यानि । तत्राभूवन् सहस्रशः || १४ || सरांसि दीर्घिका वाप्य-त्यान्युद्यानवीथिकाः ॥ अन्यच्च सर्वे तत्राहो- रात्रेण धनदोऽकरोत् ॥ ३५ ॥ एवं च रम्या नगरी | द्वारिकेश्पुरीसमा ॥ बभूव वासुदेवस्य । देवतानिर्विनिर्मिता ॥ ३६ ॥ ततः प्रातः कुबेरोऽदातू । विष्णवे पीतवाससी || नक्षत्रमालां मुकुटं । महारत्नं च कौस्तुनं ॥ ३७ ॥ शार्ङ्गधन्वाय्यशरौ । तूलौ खङ्गं च नंदकं ॥ कौमोदकीं गदां चैव । रथं च गरुरुध्वजं ॥ ३८ ॥ रामायादाइनमालां । मुशलं नीलवाससी । तालध्वजं रथं तूला - वकयेषू धनुर्हलं ॥ ३५ ॥ प्ररिष्टनेमये ग्रीवा - नर बाहरक्षके || हारं त्रैलोक्यविजयं । चंदसूर्याख्यकुंरुले ॥ ४० ॥ गंगातरंगविशदे । वाससी च मलोकिते ॥ सर्वतेजोदरं रत्न-मप्यदा इनदो मुदा ॥ ४१ ॥ - ॥ For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ॥ ६१२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy