SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय मादा ॥६१०॥ मा च यत्रैग। प्रसूते तनयं ।। पुरीनिवशं तत्रेव । कृत्वा स्यमांकितैः ॥ ए अष्टादश- कुलकोटि-युतो यादवनायकः ॥ चचाल चालयन विश्वं । मध्ये विंध्याचलं ततः॥१०॥ अयो जरासंधनृपः । सोमकोक्तं निशम्य तत् ॥ ज्वलन क्रुधा सुतेनाचे । नाना कालेन तविदा ॥११॥ स्वामित्रमी यादवाः के । तन्मामादिश तध्धे ॥ आकृष्य तान् हनिष्यामि। वहव्योम्रो जलादपि ॥ १२ ॥ राज्ञां पंचशतीयुक्तं । बहुसेनासमन्वितं ॥ यवनेनानुजेनापि। सतं प्रैषीत्रिखमराद ॥१३॥ साक्षात्कालवाकाले । कालेऽय समुपेयषि ॥ विचक्रदेवताः शैलं । रामकृष्णानिरक्षकाः ॥१५ ॥ एकक्षारे चिता बढ्य-स्तत्रैकां रुदती स्त्रियं । उपितं य- दुसैन्यं च । नस्मीनूतं कृशानुना ॥ १५ ॥ युग्मं ।। तां प्रेक्ष्य कालः पप्रच्छ । नई किमिव रोदिपि ॥ साख्यन्त्रीता जरासंधा-हुडुवुर्यदेवोऽखिलाः ॥ १६ ॥ तेषां च पृष्टतो वीरः । का लः काल वाचलत् ॥ तत्रासन्ने च चकिताः । प्राविशन् यदवोऽनले ॥१७॥ दशार्दा # कृष्णौ च । चितायामविशन्निह । तेषां वियोगे बंधूनां । विशाम्यग्नावसावपि ॥१७॥ इत्यु स्वा साविशाहह्रो। देवतामोदितश्च सः॥ स्मरन स्वसंधामप्यना-वविक्षत्सर्वसाक्षिणा ॥६१०॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy