SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ Acharya Shnadassagaran Gyanmar Sin Maharan Aradhana Kendra माहा शवजयस्मिन् । समुविजयो नृपः । कर्तुमारामिकी क्रीकां । चचाल स्वजनैर्वृतः ॥ २॥ अशो- कनागपुन्नाग-रसालदलपेशले ॥ वने स प्राविशत्रूपो । विमौजा इव नंदने ॥ १३ ॥ ॥ ६॥ इतश्च त्रिदशाराध्यः । सौधमैज्ञे जिनाधिपं ॥ तत्रालोक्य जगादेति । प्रमोदोत्फुल्ललोचनः ॥१५॥ समुविजयो राजा । धन्यः सौलाग्य नाग्यन्नूः ।। पुवत्वेऽवातरत्स्वामी । यद्गृहे नेमितीर्घकृत् ॥ १५ ॥ अहो सत्वमहो सत्व-मस्मिन् बालेऽपि जूंजते ॥ तद्यन्न शक्यते वक्तुं देवे वा दानवेऽयवा ॥ १६ ॥ एकतो धियते सार-मेकस्यास्याहतोऽनुतं ॥ अन्यतस्त्रिजगत्याश्चे-प्रवेन्मेरुस्तिलोपमः॥ १७ ॥ वदतो वचनं केचि-सौधर्माधिपतेरिदै । न सुराः सेहिरेऽब्दस्य । गर्जितं सरना इव ॥ १७ ॥ कचुस्ते तं सुराधीश । वदतेति त्वया विनो॥ बलीयसीश्वरेबाव । सत्यीचक्रे हि तच्चः ॥ १५ ॥ शोषयामो महांनोधी-चूर्णयामो महान् नगान ।। हेलयैव बलेनाशु । सह्यास्मानिः कथं स्तुतिः॥२०॥ यांतो व महे स्वामि-स्त- में हवं दृष्टुमुत्सुकाः ॥ प्रापृष्ठयैवं सुरा जग्मु-रुद्याने नेमिपाविते ॥ १॥ ददृशुर्लाब्यमानं ते । करात्करगतं जनैः ॥ प्रौढिं गह चिरं जीव । वदनिरिति कोमलं ॥२२॥प्रीत्या कैश्चिच्छं ॥६ ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy