SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ St Mahavir Jain Aradhana Kendra Acharya Sh Kalassagansen Gyanmandie माझा शजयनी ॥ काश्चित्कलानी रूपेण । काश्चित्स्वयमुपागतःः ॥ ॥ स एवं शतशो रामा । नो - ग्यकर्मफलोदयात् ॥ नपयेमे निदानं हि । नान्यथा तपसां नवेत् ॥.७१ ॥ युग्मं ॥ वसुदेव॥६ ॥ कुमारोऽय । रोहिण्याश्च स्वयंवरे ॥ आगात्समुविजय-नृपायामिलदादवे ॥७२॥ चतुरो हलजन्म-सूचकात्रिशि रोहिणी ॥ स्वप्नानैवतप्रनावात् । काले राममसूत सा ॥३॥ कंसस्यैवोपरोधेन । वसुदेवः कुमारराट् ॥ देवकी देवकनृप-पुत्रीमुदवदन्मुदा ॥ ४ ॥ तद् सवे जीवयशा । कंसपत्री मदाकुला। कंसानुजं मुनि चाति-मुक्तं साह तदागतं ।।५।। एोहि देवरामुष्मि-नुत्सवे त्वं मया सह ।। पित्र खाद रम स्वैरं । वैरं देहे करोषि किं। ॥ ६ ॥ श्लिष्टस्तयेति कंठेऽसौ । इत्यमानो मुनि गौ ॥ देवक्याः सप्तमो गन्नों । हंता त्वपितृकांतयोः ॥ ७ ॥ इति श्रुत्वामुचजीव-यशा गतमदा मुनिं ।। कंसाय तं च वृत्तांत-माचख्यौ रहसि स्थिता ।। ७ ॥ कृतोपायेन कंसेन । प्रीत्यैवानकडुन्निः ।। याचितो देवकीगर्लान् । सप्ताव प्यंगीचकार सः॥ ए || इतश्च देवकीमा-ममेषी हरेः सुरः । पमप्यदात्सुलसायै । दे C ॥ ६एGH For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy