SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ Shun Mahalin Aradhana Kendra Acharya Shin Kalassagarson Gyantande मादा शवजय तदर्थे म्रियमाणाया-स्तस्मै मे कथ्यतां कथा ॥ २७॥ परत्रापि नवे युष्म-प्रसादालनः स हि ॥ नवत्विति निगद्याथ । कंठे पाशं न्यधच सा ॥ २०॥ विशेषकं ॥यावभ्रमा भ्र मति । ध्यायंती पांडुमेव सा ॥ तावन्मुशप्रस्तावेण । तत्रागात्पांदुरामपि ॥ २ ॥ राजापि फलकालेख्य-दर्शनादुपलक्ष्य तां ॥ चिद पाशं तत्कंठा-दोन्या पाशं भ्रशं सृजन ।। ३०॥ म ज्ञातन गतिः सापि । दत्वास्मायमिश्रुतिः ॥ स्तंनवेपथुरोमांच-मुख्य नावमनाटयत्॥ ॥३१॥ सख्याहतोपकरणा । पर्यशैषीत्तदैव तं ॥ गांधर्वेण विवादेने-चंती कुंती सती सती ॥३२॥ तदैव तत्र संनोगा-हतुस्नाताथ सा दधौ ॥ कुंती गर्न पांडवे चा-चख्यौ दवाव तंसिका ॥ ३३ ॥ कृतकृत्योऽय राजापि । मुज्ञयोगानिजं पुरं ॥ जगाम विनती गर्न । कुं. त्यपि स्वगृहान् रयात् ।। ३४ ॥ धात्रीनिश्च सखोलिश्च । गोप्यमाना समंततः ॥ कुंत्यसूत सुतं काले । गुप्तं रत्नमिवोर्वरा ॥ ३५ ॥ निशीग्रे कांस्यपेटायां । क्षिप्त्वा वालं हिया सती॥ प्रवाहयामास गंगा-प्रवाहे गुप्तमालिन्तिः ।। ३६ ॥ नीयमाना प्रवाहेण । सा पेटी हस्तिनापुरं ॥गता सारथिना सूत-नाना चासादिता प्रगे ॥ ३७॥ अवमुक्तं रवेबिव-मिव तं वी ए॥ ७५ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy