SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥१॥ www.kobatirth.org 1 ॥ तामदं वीक्ष्य फलके - ऽखिखं दृक्प्रीतये स्वयं ॥६॥ श्रुत्वा राज्ञापि तद् हृद्यं । तमावर्ज्यापि दानतः || आदाय फलकं चास्मा - तदालोकी ययौ गृहान || 3 || चित्रे तां लिखितां वाला - मालोकयन्निलाविभुः ॥ मानसं सर्वतस्तस्यां । योजयामास नित्यशः ॥ ८ ॥ स यदा मान्मयं जावं । नापलापयितुं कमः ॥ तदा च वनचारुत्व - वीणब्रद्मना ययौ ॥ ए ॥ स कैतकं क्रकचवद् | हृद्दारुणि सुदारुणं || चंपकं कंपकार्युचैः । कमलं दुःखदं ह्यलं ॥ १० ॥ म न्यमानो महीजानि दीर्घिकास्वप्यदीर्घहत् । वनं बभ्राम सर्वत्र । तामेवालोकयन्निव ॥ ११ ॥ युग्मं ॥ चरंश्चंपकवीषीषु । नरं केचिन्नियंत्रितं ॥ कीलितं लोहनाराचैः । सोऽपश्यन्मूर्जितं पुरः ॥ १२ ॥ तद्दर्शनाद्दियोगार्त्ति । मुक्त्वा नूपः कृपापरः ॥ कोऽयमित्यामृशन् खऊं । त त्पुरश्च व्यलेोकयत् ॥ १३ ॥ 1 राजा तं खमादाय | प्रतीकारमपाकरोत् ॥ श्रौषधीवलये तत्रा - पश्यत्रिस्तशात्रवः ॥ १४ ॥ तमेकयाकरोन्मर्त्यं । विशल्यं त्वन्यया नृपः ॥ रूढवणं महौषध्यो-पकारी सहजान्महान् ॥ १५ ॥ कस्त्वमीदृगवस्था ते । किमित्युक्ते नृपेण सः ॥ जगौ नाम्नानिलगति रहे For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir भाहा० ॥ ५५ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy