SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kallassagar Gyanmandir San Mahavir Jain Aradhana kendre मादा शाजयतिः ॥ ४६॥ चरंश्चतुर्गतिक्षारे । चतुर्तिः स कयायकैः ।। रुः किल्वपनिल्लेन । स्वेवयैव विडंब्यते ॥ ४ ॥ तत्राकारणमित्रेण । जगत्यूज्येन देहनत् ॥ रक्ष्यते सर्वथा धर्मे-शैव ना॥५६॥ न्येन केनचित् ॥ ४०॥ निश्वामिकानां यः स्वामी । धर्मः सन्नियंकरः ॥ सेव्यः स सर्व दा नव्यैः । स्वर्मुक्तिसुखकारणं ॥णा देशनांते ततोऽपृच-जितशत्रुर्जग@ि । के केऽत्र न. गवन्नापु-र्जना धर्म तवोदितं ॥ ५० ॥ विनाश्वं नापरः कश्चि-दित्युक्तेऽय जिनेन सः॥ पुन रूचे विन्नो कोऽय-मश्वो यः प्राप्तवान् वृषं ॥ १ ॥ स्वाभ्यप्यश्रो वाचमुपा-ददे शणु महीपते ॥ सुरश्रेष्टः पुरानवं । चंपायामहमीश्वरः॥५२॥ मन्मित्रं सचिवः सोऽयं । मतिसागरनामनृत् ॥ बनूव मायामिथ्यात्व-ग्रस्तसागचेतनः ॥ ५३॥ ततो मृत्वा नवं भ्रांत्वा । पद्मिनीखमपत्नने ॥ अयं सागरदत्ताख्यो । मिथ्यात्वी समनहणिक् ॥ ५४॥ तत्र चानूजिनधर्मों । नाना श्रावकशेखरः ॥ सागरेण समं प्रीति-स्तस्यासीदतिशायिनी ॥ ५५ ॥ ता. वन्यदा मुनि नेतुं । गतौ पौषधवेश्मनि ॥ तक्त्रपादश्रौष्टां । धर्ममित्यपि कामदं ॥५६॥ मृन्मयं हैमनरन-मयं वा बिंबमाईतं ॥ यः कारयेन्कुकर्माणि । स मथ्नाति नवांतरे ॥५॥ ॥५६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy