SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir जय १६॥ त्वं । वो किमिव लक्ष्यसे ॥ १ ॥ सा तस्यामश्र विश्वस्य । निःश्वस्यापि जगाद च ॥ दुः- मादा प्रापार्यस्पदाल्वी किं । कश्रयाम्यंत्र मंदधीः ॥ २ ॥ मयाद्य जंगमः कामो । नृपतिर्न पतिमम ॥ पथि यान् ददृशे याता । रतिरप्यनु तं ततः ॥ ३३ ॥ सर्वदैवतमत्कायः । क्यायं सकुलसूपः ।। क्व चाहं हीनजातिहा । विषमा दैवसंस्थितिः ॥ ७५ || मापेष्टजनप्राप्तेनिःकृपानंगपीमनात् ॥ कुजातेमंदनाग्याया। मरणं शरणं मम ॥ ५ ॥ वदेतीमिति तामात्रे-प्यूचे वत्से विषीद मा ॥ मंत्रयंत्रादिन्तिः संपा-दयिष्ये तव कामितं ॥ ६ ॥ आश्वास्येत्यं वनमाला-मात्रेयी सचिवौकति ॥ आगत्य कार्यसंसिईि । कथयामास हर्षिता ॥ ॥७॥ निशीथे सचिवोऽप्येनां । गतामंतःपुरे प्रनोः ॥ तयैवानाययज्ञजा। पट्टे प्रीत्याध्य. रोपयत् ॥ 3 ॥ ज्योत्स्नाचंमसौ गया-देही कूलंकषांबुधी ॥ तहत्ती सर्वदा युक्तौ । वनूवतुरतिप्रियौ ॥ ७ ॥ तया समं महोद्याने । दीर्घिकासु निशासु च ।। सरित्तोरे शैलशं ॥५६॥ गे। रेमे सुमुखनूपतिः ॥ ७॥ इतो वीरकुविंदोऽपि । वियुक्तो वनमालया ॥ नूताविष्ट श्वोन्मत्तो । हृतसर्व श्वान्नवत् । For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy