SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir राजय ॥५५॥ . रानपि ॥ ३५ ॥ अन्योऽन्य जनसंघट-स्पष्टमौकुटरवजाः ॥ रदमयो यत्र वेदमानि । चित्र- मादा० यति समंततः॥४०॥ सदानंदमया लोकाः । सदा शांतकुविग्रहाः।।सुविग्रदा गृहासत्र-चरद्ग्रहशुनग्रहाः ॥ १ ॥ यत्रादर्मिज्ञ ननिश्-जिज्ञज्ञाविनूषिताः ॥ विनूषिता श्व सुरा। विशेषवृषलालसाः ॥ ४२ ॥ युग्मं ॥ तत्रानूनुवनानोग-विस्तारितशुनव्रतः ॥ विदुषां मानसे हंसः । सुमुखो नाम नूपतिः ॥ ४३ ॥ सत्सु सन विभुषां विधान् । हिषां हिट् बलिना वली ॥ धर्मिणां धर्मवान रूप-वतां सद्रूपवान् नृपः ।। ४४ ॥ वीतरागोऽपि यश्चित्ते । वासमा पसरागिवत् ॥ यतयोऽप्यापुरास्थानं । संयता श्व तनु गैः ॥ ४५ ॥ ऐश्वर्यं पाति विश्वस्य । मस विश्वस्य सुकर्मतिः॥ विश्वस्य सुखकक्षजा।राजमानो निजैर्गुणैः ॥ ४६ ।। सोऽन्यदा सु रनौ वृत्ते । सरजरुहवछने ॥ फलपल्लवपुष्पाणि । विकासयति सर्वतः॥ ४७ ।। खेलितं व-) । हुहेलान्नि-महेलानिरिक्षाविभुः ॥ गन्मार्गे सुकुमालां । वालां कांचिध्यलोकयत् ॥ ॥ ॥५॥ कुम । पीनोन्नतकुचइंच-नारादीपन्नतांगकां ॥ वदने मदनेशस्य । तूणीरमिव नासिकां ॥ बित्राणां कातरैणाहीं । शुलश्रोणिसुमध्यमां ॥ स्मररत्यधिन्वसम-ब्रुवं पद्मकरक्रमां॥५०॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy