SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शवजय ॥ए ॥ नौः ॥ ६ ॥ शुचं त्यज महाबंधो । लज धैर्य विषीद मा ॥ नूरीणि तव रत्नानि । नवि- भादाण व्यंति मयि स्थिते ॥ ७ ॥ इदं मदीयं रत्नं वा । गृहारा गुणवत्परं ॥ अद्यापि रैवतो दूर न-दस्ति किं विलपनसि ॥ ७० ॥ इति मित्रस्य वचसा । धैर्यमालव्य चेतसा ॥ समुइंच समुलंध्य । क्रमात्प्रापत्तटावनीं ॥ उए । चलितो तु ततस्तौ । प्रतिरैवतपर्वतं ॥ पथिरनसुपाश्रेयौ । चौरैर्मुष्टौ कुदैवतः ॥ ७० ॥ असंवलौ विवसानौ । निराहारौ श्रितक्षमौ ॥ तो निरीक्ष्य मुनि कंचि-मुमुदाते ब्रशं पनि ॥ ॥ नत्वा तौ मुनये जत्या । शांतस्वांताय से हर्षितौ ॥ शशंसतुः स्ववचित्तौ। स्ववृत्तांतं तश्रान्तिौ ॥शा मुने दरिक्षनाग्याना-मावां जा. नीहि नूपती ॥ अतः पर्वतपातेन । मरणायानिलाषुको ।। ४॥ धाराधरो विना वारि । वि. ना जीवं कलेवरं । विना गंधं च सुमनो । विना पद्मं जलाशयः ॥५॥ विना तेजश्च श ) शभद् । विना वाणी च संस्कृतं । विना कुलीनताचारं । विना विद्यां तपस्विता ॥ ६॥ ए?।। विना गृहं च गृहिणीं । नयश्च विनयं विना ॥ विना दोषाकर दोषा | प्रासादः प्रतिमां विना ॥६॥ विना वयश्च शृंगारो । विना सेना च नायकं । विना कुलं सुपुत्रं च । विना दानं For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy