SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir मादा शवजय त्याह । नीमसेनस्ततश्च तं ।। इतो निर्गमनोपायं । वदस्वेति पाच च ॥ १ ॥ ततो जगा द सोऽपीमं । शृणूपायं स्वजीविते ॥ स्वर्गात्सुर्यः समेष्यति । स्वरत्नविहितोत्सवाः ॥२२॥ ॥५५६॥ रत्नचंदमधिष्टातृ-देवं खानेः सुनावनाः ॥ पूजयिष्यति विविधै-तिनृत्योपचारकैः ॥ २३ ॥ तक्रीतदत्तचित्तेऽस्मिन् । सुरे तत्किंकरान्विते ॥ निःसरेस्त्वं बहिर्यातो । दैवतस्यापि दुर्गमः ॥ कर ॥२५॥ इत्याश्वास्य जीमसेनं । स नरोऽतिविचित्रवाक् ॥ नेनैव साई तदह-निनाय बहु वार्चया ॥ २५ ॥ इतः प्रातर्मदंगादि-ध्वानबंधपुरस्सरं ॥ देव्यः सर्वा विमानस्था-स्तवान्ये युर्महोत्सवैः ॥ ॥ तक्रीतमग्रमनसि । तस्मिन खान्यधिपे सुरे । स किंकरयुतः शीधं । खानेर्बहिरुपाययौ ॥ २७॥ मंदं ततो मार्गमति-क्रामन सोऽय कियहिनैः ।। सिंहले मुख्यनगरं । क्षितिमंगनमाप्तवान् ॥ २०॥ तत्र कस्यापि सोऽतिष्ट-कर्मध्यवहारिणः॥नांडशालासु सुलन-संपूर्णाखिलवस्तुषु ॥ श्ए । चक्रे चौर्यमनाचारं । चतुरः परवंचने ॥ तस्य गेहे जीमसेनो । नूरिशो जीमदर्शनः ॥ ३० ॥ ____ अश्रेकदा परिज्ञाय । तं चौरं तवरक्षकाः॥ प्रतिशूलीमतीकात्यं । समंतात्समचालयन् । ॥५६॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy