SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 148211 www.kobatirth.org चिवा जिन || ६ || जीमसेनोऽन्यदेशेषु । देशान्निष्कासितो व्रजन || चौर्यं चकार सर्वत्र । व्यसनं खलु स्त्यजं ॥ ७० ॥ जघान पनि पायेय-कृतेऽसौ पत्रिकान घनं ॥ वेश्यादिव्यसनी नित्यं । कलुषं स्वमनो व्यधात् || १ | अन्यायान् सुवडून कु- नित्यं प्रतिदिनं हि सः॥ ताड्यते पीड्यते लोकैर्न पुनर्हन्यते क्वचित् ॥७२॥ ततो विमुक्तो विचर-त्रनुग्राभं स नूपनूः || क्रमान्मगधदेशेषु । प्रापत्पृथ्वीपुरं पुरं ॥ ७३ ॥ मालाकारगृहे तत्र । तस्थौ कर्मकरश्च सः ॥ विक्रीणात्यपि चौर्ये । पत्रपुष्पफलादिकं ॥ ७४ ॥ निर्वासि तः स तेनापि । हट्टेऽस्त्राच्छ्रेष्टनः क्वचित् ॥ कर्मकृन्नामुचत्किंतु । व्यसनं स्वस्य वृद्धिमत् ॥ ॥ ७५ ॥ तत्रापि निखिलं वस्तु । हट्टान्निष्कास्य सर्वदा ॥ विक्रीणाति स चौर्येण । स्वनावो दुस्त्यजो हि यत् ॥ ७६ ॥ परिज्ञातचौर्यवृत्ति - श्रेष्टिनिर्वासितस्ततः ॥ श्रनूदीश्वरदत्तस्य । कर्मच्यवहारिणः ॥ ७७ ॥ सोऽन्यदेश्वरदत्तेन । समं विणलोलुपः ॥ चचाल जलमार्गेण । नावमारुह्य सत्वरं ||१८|| सा नौः समुड़े गवंती । मासेनैकेन चैकदा || अस्खलत्सहसा रा| वांकुरको || || कृतोपायैरपि धनं । नाविकैनैस्ततो मनाक् ॥ नापक्रामद 1 For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण् ॥ ४१ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy