SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Acharya Sha Kalassaanuar Gyanmandir San Mat Jain Aradhana Kendra शत्रंजय ॥५३॥ व्यजिझपन ॥ स्वामिन् कोऽयं मुनिः कुर्या--त्किमुदग्रं तपस्तरां ॥ ४ ॥ ततः शक्रोऽप्यव- 1 माहार धिना । तस्य ज्ञात्वा विचेष्टितं ॥ प्रोवाच देवान श्रुणुतै-तच्चरित्रं महाद्गुतं ॥ ४ ॥ जंपेिऽत्रतरते । श्रावस्त्यस्ति पुरी वरा ॥ तत्रानूजसेनाख्यो । नूपतिYरित्नाग्य नृत् ॥ ५० ॥ जिनार्चनपरो नित्यं । जनतारंजनव्रतः ॥ सर्वैर्गुणैरतिश्रेष्टो । ज्येष्टोऽनूत्स च राजसु ॥ ५१ || सुन्नज्ञकुदिजस्तस्या-नवदेष तनूरुहः ।। नीमसेनानियोनीमा । द्यूतादिव्यसनी सदा ॥५२॥ अन्यायैकगृहं शश्व-लोकसंतापकारकः ॥ गरुं दवांश्च पितरौ । षि। सोऽनत्कुलक्षणः॥५३॥ प्रादात्पिता क्रमेणाय । जीमसेनस्य तादृशः॥ यौवराज्यपदं राज्य-पदादपि मनोहरं ॥ ५५॥ स लब्धयौवराज्यश्री-रन्यायैकनिकतनं ॥ परस्त्रियं परव्यं । हरन् पीमयति प्रजाः || ५ || अन्यदा सकलैलोकैर्वजसनो महीपतिः ॥समेत्य नीमकुर्नीति-दुनर्वित इत्यपि ॥ ५६ ॥ राजसूनोर्न चैतस्य । विज्ञप्तो युज्यते विनो॥ तथापि चेतसि किय-दुःखं स्थापयितुं कमाः ॥ ५७ ॥ आकंठमस्य छायैः। संतृताः स्मो मही ॥ तधिमृश्य प्रजापाल । यथोचितमुपाचर ॥ ५॥ श्रुत्वा राजेति तं लोकं । सांत्वयि ॥५३॥ पत्र.. For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy