SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शजय म ५३६॥ tari दिव ॥१४॥ आपलवस्तरुष्वेव । दरीष्वेव तमोजरः ॥ सरस्यामेव जमता । पुर्वर्ण यत्र धातु- ५ ॥ १५॥ अहिष्वेव विजिह्वत्वं । जडेषु कुमुदाकरः॥ काविन्यं च दृषत्स्वेव । यत्रोग्रत्वं त. पस्यलं ॥ १६ ॥ चापल्यं च लतास्वेव । पक्ष्वेिव सपकता ॥ प्रदोषो रजनीवक्त्रे । यनस्यैव जीः सदा ॥ १७ ॥ मुक्ताहाराः शुनाचारा । हतमारा मनोहराः ॥ नमंति नेमिनं नित्यं । मुनयो यत्र चामराः॥१०॥ अमानध्यानसम्लान-मानोद्यद्ज्ञानशालिनः॥ध्याऐति यत्र मुनयो । महदहन्महः क्वचित् ॥ १५ ॥ पवित्रपवनाहारा । व्रजतो विषमाध्वनि ।। किंचिदृष्टपदोपास्या । यत्रान्यत्र च योगिनः॥ २० ॥ अप्सरोगणगंधर्व-सिविद्याधरोरगैः॥ सेव्यतेऽत्र जिनो नेमिः । सर्वदा विशदाशयः ॥ १॥ मार्जारम्पको सिंह-वारणावहिबर्दि. णौ ॥ प्रशांतवैरा वर्तते । पवित्रे यत्र पर्वते ॥ २॥ मणीनां नानिरेवात्र । विनापि शशिनास्करौ ॥ अतमःस्तोमसंचाराः । प्रदेशा निखिला अपि॥ २३॥ प्रत्यासन्नोदयमिषा-द्यत्र सर्वेऽपि ते ग्रहाः॥ आराऽमिव नेमीशं । कुर्वते प्रत्यहं भ्रमि ॥ २४ ॥ तवो यत्र वर्तते । परित्यक्तनिजक्रमाः ।। एकैकस्पईया नेमिं । नतुं नित्यमिवाकुलाः॥२५॥शशिकांतकरस्प For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy