SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 114011 www.kobatirth.org ॥ ६ ॥ किंनरा निजनारीनि-यंत्रैत्य जिनवेश्मनि ॥ संगीतं रचयंतो शक् । रमयंति खगानपि ॥ ७ ॥ तमालहिंतालपलाशताल - दलालिरालोलकलालिमालां ॥ दत्यतो मत्कुसुमानिचित्र - यस विरुषितेव यत्र ॥ ७ ॥ यत्र पत्र सिचयैरनुवि । राजते विपिनराजिरवि || नास्करस्य किरणैरपि लज्जा-सज्जितेव दमनेन मधौ या ॥ || गुणो गुणोऽपि किल संगतो भवेत् । इति गीरकारि बहु येन निष्कला ॥ स तथान्यपुष्ट इहारौति । तोषदो । वरपंचमोच्चरव आम्रपादपे ॥ १० ॥ ता गिरो रचितरंगतरंगा । रागिणामिह गृांति विदंगाः ॥ याः सुवंधुरसुधारसधारा । माधुरीमधरयत्यपि ताराः ॥ ११ ॥ विदधे मम नाम नाम-विषमं तेन रूपेति यत्र च ॥ पवनो विपिनान्यधूनयन् । च लक्ष्यो जनतानि ॥ १२ ॥ आलवालनिलयेव यः प्रियं । प्रापितं वलयतामनाविलं ॥ मार्गशृंगिपरिनंगिजासुरं । सारिणीषु सलिलं सरत्यदः || १३ || मधुपानलीनमधुपालिरुचा । तरुलार्कजवादरुणा कलिका || धृतधूमभूमशिखिसाम्यमसौ । नजते किल केतकिनां विततिः ॥ १४॥ सहकार सारतरुमंजुमंजरी । सहकारिभावसुभगं रवं किरन || कलकोकिलः किल करोति 1 For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहा० 11 40 11
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy