SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Acharya Sh katastarson Gyanmande Shaharlain Arhana Kendra शत्रंजय तत् श्रुत्वा रामतनयो । विरागौ लवणांकुशौ ॥ आदाय दीदां क्रमतः । प्रापतुः शिवसंपदं मादाण ॥३६ ॥ जटायुसुरसंबोधात् । सौमित्रैर्मतकर्म च ॥ विधायानंगदेवाय । ददौ राज्यं रघूछहः 1॥३३॥ ॥ ७ ॥ स्वयं शत्रुघ्नसुग्रीव-विनीषणमुखैरपि ॥ राज्ञां षोमासहस्रैः। समं दीदामुपाददे ॥३०॥ नानानिग्रहवान राम-मुनिः सर्वत्र संचरन ॥ प्राप्य कोटिशिलां ध्यानाद् । ज्ञान न केवलमासदत् ॥ ३५ ॥ विहृत्य तीर्थेषु स पुंडरीक-मुख्येषु विस्तार्य च तत्पन्नावं | समाः सहस्राणि दशापि पंच । प्रपालितायुः शिवमाप रामः ॥ ४० ॥ शत्रुजयाज्ञविति तत्र काले। ययुः शिवं श्रीजरतादिनूपाः ।। अतोऽधिकं तीर्थमिदं सुसेव्य-मव्याहतं मुक्तिनिबंधनं यत् ॥ १ ॥ इत्यानंदकरं सुतीर्थमहिमप्रोझासिपुण्योत्करं । श्रीमान् वीरजिनोऽनिवृष्य ज नताकेत्रेषु सहाग्नरं ॥ चक्रेऽनध्ययनं तदुजमकतेऽध्यारोपयन पुष्करा-वीनोद श्वांबु के-/ र बुविशवप्रोदामकीर्तिप्रदं ॥ ४२ ॥. इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीमन्महातीर्थशत्रुजयमाहात्म्ये श्रीरामप्रतिमहापुरुषचरितवर्णनो ॥ए३३॥ For And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy