SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kalassagasan Gyanmandir शत्रंजय धयितुमारेने । विद्यां लंकाधिपोऽचलः॥२॥ मंदोदर्या निदेशेन । सर्वोऽप्यष्टाह्निकावधि ॥ माझा V पुरीजनो जैनधर्म-रतश्वासीत्समंततः ॥ ३ ॥ सिवियोऽय पौलस्त्यः । प्रातः सैन्यैः सम॥५३॥ वितः॥ रणाजिरमगाइंग-शोजरघटोत्कदः ॥ ४ ॥ नूयः प्रववृते युई। सैन्ययोरतिदारुणं ॥ पतत्सुन्नटकोट्यंग-कोणीस्खलितस्पंदनं ॥ ५ ॥ विधूयान्यानि रक्षांसि । लक्ष्मणोऽयमहाबलः । विशिखैस्तामयामास । दशग्रीवमनारतं ॥६॥ तैराकुलो दशग्रीवो । विद्ययाय तया कणात् ॥ विचक्रे स्वानि रूपाणि । नैरवाणि बहून्यपि ॥ ७ ॥ नूमौ नन्नसि पृष्टेऽग्रे। पार्श्वयोरपि लक्ष्मणः ॥ अपश्यशवणानेव । विविधायुधवर्षिणः ॥ ॥ एकोऽप्यनेकीनूयेव।। ता_स्थः सोऽपि तान वलीन ॥ जघान बाणधारान्तिः । शरत्नानिव वारिदः ॥ ए॥ तैः शरैरन पौलस्त्यो । विधुरश्चक्रमस्मरत् ॥ आजगामार्धचक्रित्व-जीववत्तज्ज्वलनृशं ॥ १० ॥ तधुया ब्रामयित्वा स । मुमोचारुणलोचनः॥ तत्तु प्रदक्षिणोनूय | सौमित्रेः करमागमत् ।। ॥१॥ नारायणोऽपि तेनैव । चक्रेण दशकंधरं ।। वक्षस्यतामयबैल-मिः पविना पृथु || ॥१॥ तदा च ज्येष्टकृष्णका-दश्यामहश्च पश्चिमे ॥ यामे मृतो दशग्रीव-श्चतुर्था नरकं ययौ । For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy