SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shin Maha Acharya Sha Kalassaanuar Gyanmandir www.kobatirtm.org Jain Aradhana Kendra 1५२॥ शत्रंजय जं ॥ प्रैषीक्षांसि चान्यानि । राभवी रैबंधिरे || ७० ॥ तद् दृष्ट्वा रावणः क्रुझे । वित्तीप- माहाण Ma वधोद्यतः ॥ शूलं चिकेप सौमित्रि-श्चिव्वेद त्वंतरा शरैः ॥ ३१ ॥ धरणेंप्रदत्नां तां। शक्ति मादाय रावणः ॥ धगाहगितिकुर्वाणां । व्योमन्यभ्रमयजुषा ॥ ७२ ॥ सौमित्रिरय विज्ञाय । नावं रामस्य सत्वरः ।। अस्थाद्वितीषणस्याग्रे । रावणं चाविपनृशं ।। ७३ ॥ रावणस्तं गरु-) मस्थं । दृष्ट्वा कोपारुणेक्षणः ॥ मुमोच शक्तिं कल्पांता-शनिकल्पामनल्पनां ॥ ३४ ॥ शस्त्रौघानप्यवज्ञाय । लक्ष्मणोरसि सापतत् ॥ मूठया लक्ष्मणोऽप्युा । शोकस्तलिबिरे तथा ॥ ५ ॥ रघूहोऽय संक्रुः । पंचाननरस्थितः ॥ रावणं योऽमारेने । पंचानन इव पिं ॥ ६ ॥ वनंज रावणरधान् । काकुत्स्थः पंच सत्वरं ॥ तदीर्यमसहिष्णुश्च । रावणः स्वपुतरं ययौ ॥ ७७ ॥ रामो लक्ष्मणमन्न्येत्य । गजस्तावस्तमीयुषि ॥ तं च दृष्ट्वा तथावस्थं । मूगतेऽवददित्यथ ।। ७० ॥ अहत्वा वैरिसंघात-मदत्वा जानकी मम ॥ असंपाद्य स्वयं दत्तं ॥५ ॥ खकाराज्यं विनीषणे ॥ ७ए । राममेकाकिनं शत्रु-वेष्टितं कुल्यवर्जितं ॥ मा मुंचाथ न ते * दोषो । मम जीवाम्यतोऽपि यत् ॥ ७० ॥ सुग्रीव साधि नः कृत्यं । हनुमन्नग्रतो नव ॥ चं For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy