SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रजय शोच्चैः । कपिसैन्यमुपवन ॥ ७ ॥ दप्यमासं सुग्रीवो । युःज्ञयाह्वास्त तं क्रुधा ॥ नाम-माहा मलस्तत्कनिष्टं । मेघवाहनमुच्चकैः ॥ ४ ॥ चत्वारोऽपि महावीरा । आस्फलंतः परस्परं । ॥५२॥ वसुधार्णवदिक्कुंजि-गिरिकोनाय तेऽनवन् ॥ ४ ॥ बबंधतुर्नागपार्श-रिजिन्मेघवाहनौ ॥ क्रुझै कपीशं सुग्रीवं । नामंगलमुदायुधौ ॥ ५० ॥ इतश्च लब्धसंज्ञः सन् । कुलकर्णोऽनिलांमजं ॥ निहत्य गदया कला-कोटरेक्पिदंडासः ॥ ५॥ अथो विन्नीषणो राम-मानम्य स्पंदनस्थितः ॥ अधावत मोचयितुं । लामंगलकपीश्वरौ ॥ ५३ ॥ अनेन पितृतुल्येन । साई योर्डन युज्यते ॥ विमृश्येतीइजिन्मेघ-वाहनौ नेशतूरणात् ।। १४ ॥ इतः पूर्वप्रतिपन्न-वरस्तादामरः कणात् ॥ रामस्मृतिमलिझाया-वधिना तत्र चाययौ ॥ ५५ ॥ रामाय सिंहनिनदां विद्यां च स्पंदनं हलं ॥ मूशलं लक्ष्मणाया। ददौ विद्यांश स गारुनी ।। ५६ ।। गदां च विद्युध्दनां । समरे रिपुनाशिनी ॥ दत्वा पराणि चास्त्राणि । ॥५५॥ स सुपर्वा तिरोदधे ॥ ५७ ॥ कुन ॥ सौमित्रेदिनीनूत-गरूकस्य विलोकनात् ॥ सुग्रीवना* मंगलयोः। प्रणेशुः पाशपन्नगाः ॥५॥ अथो जयजयारावो । जझे रामबलेऽखिले ॥ म्ला For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy