SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir रात्रंजय ५१ ॥ पि सानुजो गत्वा । किष्किंधाया कृपापरः ।। आवायाह्वयन्माया-सुग्रीवं सपरिचदं ।। मादा योः सादृश्यतो रामो-ऽननिझो निनताकृते ॥ बजावतस्य धनुषो । व्याघातमकरोततः ।। ॥ ७॥ वेषप्रावर्तनी विद्या । तनादेन पलायिता ।। एकबाणेन तं रामः । परासु मायिनं व्यधात् ॥ ३ ॥ अमिलनस्य सर्वोऽपि । सुग्रीवस्य परिग्रहः।। अस्थापयद्दाशरश्रि-स्तं च राज्ये पुगतने ॥ ४ ॥ कालज्ञोऽय कृती काले। विराधः सपरिदः ॥ अगाधात्मवलो राम-प्रागानामंमलोऽपि च ॥७॥ जांबुवंत हनुमंतं । नीलं निषधचंदनौ ॥ गवाक्षरयनंनादी. । सुग्रीवोऽमेलयत्ततः ॥ ६ ॥ ततो रामाझया सीता-न्वेषणाय कपीश्वरं ॥ महासारं ह. नुमंतं । प्राहिणोनियान्वितं ॥ ७ ॥ अनिवती परनार्या-मरमन रावणोऽपि हि ॥ सीतां संवोधयामास । स्वपत्नीनिरहर्निशं ॥ ७७ || विजीवशादिनिमंत्र । सुखं संबोधितोऽपि सः। ॥ नामुचजानकी जातु । नान्यथा नवितव्यता ॥ ए || तः खे प्रव्रजन वायु-सूनुर्माहेपर्वते ॥ मातामहमहेश्स्य । पुरं दृष्ट्वा व्यचिंतयत् ॥ ॥ ॥ निर्वासिता मे जननी । निर्मतुर्यदनेन तत् ॥ दर्शयामि किमप्यस्य । महेश्स्य वलं For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy