SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ५०१ || www.kobatirth.org ॥ मुनिसुव्रततीर्थेऽभूद् | घनोदधिरथो नृपः ॥ ८ ॥ लंकापुर्यामपि तदा । तमित्केशो ऽनवनृपः ॥ स्नेहस्तयोरपि तदा | पूर्वववृते घनः ॥ ५० ॥ किष्किंधायां घनोदधि - सूनुः किकिंधिरित्यनूत् ॥ लंकायां च तमित्केशात् । सुकेशाख्यश्च भूपतिः ॥ ५१ ॥ विद्याधराधिनाथेना- शनिवेगेन निर्जितौ ॥ पाताललंकां ययतु-लेका किष्किंधनायकौ ॥ ९२ ॥ तत्र पातालकायां । सुकेशस्यापि सूनवः || इंझण्यामभवन्माली । सुमाली माल्यवानपि ॥ ९३ ॥ श्रीमालायां तु aai - बभूवतुरात्मजौ ॥ नाम्नादित्यरजा रुक-रजाश्चेति महाभुजौ || ४ || नित्यार्दद्यात्रा मेरो - र्निवृत्तो मधुपर्वते ॥ निधाय किष्किंधपुरं । तस्थौ किष्किं - धपार्थिवः ॥ ९५ ॥ सुकेशस्य सुताः क्रुछा । लंकायामेत्य ते त्रयः ॥ निर्घातमा निवेग-नृत्यं जघ्नुः स्ववैरतः ॥ ९६ ॥ माली तत्रानवाजा। किष्किंधायां तु भूपतिः ॥ बभूव चादित्यरजाः । स्नेह आसीत्तयोरपि || ७ || सदस्रारनृपस्याथा - शनिवेगांगजन्मनः ॥ जार्यायां चित्र सुंदर्या-मिं नामासुतोऽनवत् ॥ ए८ ॥ इ: स ईवल्लोक-पालानस्थापयन्निजान् । पुनः पातालंका For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥५०१ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy