SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Gananda शत्रजय मत्तां स । ददावस्मै च साशिषं ॥ ४५ ॥ नामंमलोपरोधन । ततो दशरथो नृपः॥ स्वज- माहाण Y म सफलं कर्तुं । प्रतितीर्घमथाचलत् ॥ ४६ ॥ चतुर्तिस्तनयैर्युक्तो । मंगलीकेन्यराणकैः ॥ ॥ - यचन् पंचविधं दान-मर्जयत्सुकृतं नृपः ॥ ७॥ ततो देवालयन्यस्त-जिनपूजनतत्परः॥ स्थाने स्थाने पुरे चैत्य-मानमन् स ययौ पथि ॥ ४ ॥ क्रमाछ@जये शैले । स ननाम जि-) नेश्वरान् ॥ तत्रोच्चैः कारयामास । प्रासादं च नराधिपः ॥ ४ ॥ तत्रान्यर्च्य गुरून नक्त्या। ददद्दान यथाविधि ॥ श्रीसंघसहितः शैला-नरेशोऽवततार च ॥५०॥ तश्चप्रजासाख्ये। पत्तने जानकी जिनं ॥चंझनं नव चैत्ये-स्थापयत्कारिते स्ययं ॥५॥ तं प्रतिष्टाप्य चानर्च । गुरूंश्च प्रत्यलानयत् ॥ सतीशतस्तुता सीता-व्यधात्तीर्घ प्रनावनां ॥ ५५॥ ततो रै वतके शैले । नेमिमानर्च भूपतिः ॥ दत्वा दानं सुपात्राय । तीर्थो ज्ञरमचीकरत् ॥ ५३ ॥ पर वीक्ष्याश्रो बरटं शैलं । कैकेयी तत्र सोत्सुका ॥ जगाम पत्यनुमता। साई रामादिसूनुनिः ॥3॥ ॥ ५५ ॥ तत्रासौ नेमिनश्चैत्ये | कारिते बरटेन सा ॥ महोत्सवं व्यधावत्या । ददौ दानं तथार्थिषु ।। ५५ ॥ तदेव जर्जर किंचि-चैत्यमालोक्य सार्तिता ॥ सकीचकार कैकेयी । नेमिय For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy