SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shin Maha Acharya Si Kagayanmandit www.kobatirtm.org Jain Aradhana Kendra शत्रंजय माहा DAET यथास्थानस्थितैनूपैः । सुदिनेऽय दिनोदये ॥ सुवेषा सुविमानेन । सीता मंझपमाविशत् ॥ ॥ २५ ॥ अथ नूपकुमारास्ते । खेचराश्च बलोहताः ॥ असमा धनुदि-ऽप्यस्य॑ग्वदनांबुजाः ॥२६॥ इतश्च लीलया रामो । मंचादुत्तीर्य पाणिना || धनुर्जग्राह चक्रे चा-धिज्यं निष्ठुरनिःस्वनं ॥ २७ ॥ पुष्पवरैः समं तस्य । कंठे चिष जानकी ॥ वरमालां जनैश्चक्रे । दर्षात्कोलाहलो महान् ॥ २ ॥ अनामयल्लाहमणोऽपि । हितीयं धनुरुच्चकैः ।। अष्टादश निजाः कन्या । ददुस्तस्मै च खेचराः ॥ए । विवाहः सुदिने राम-सीतयोरप्यथान्नवत् ॥ नपयेमे च नरतो । नशं कनकनूपजां ॥ ३० ॥ चतुर्निस्तनयः सा । ययौ दशरथो निजां ।। पुरीम। न्ये च जनका-नुमताः प्रकृतोत्सवं ॥ ३१ ॥ तैः समं तनयैरुय-विक्रमः सागरांबरां ॥रामादिनिर्दशरथः। शशासानन्यशासनः ॥ ३२ ॥ अपरेद्युजिनस्नात्र-पयो दशरथो नृपः॥ सुमित्रायै कंचुकिना। महिप्यै प्रजिघाय सः॥ ३३ ॥ अन्यासामपि राजीनां । दासीनिः प्राहिणोन्मुदा ॥ तास्तारुण्याद्ययुः शीघ्रं । तच तानिश्च वंदितं ॥ ३४ ॥ वृश्त्वानामतं शी ५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy