SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४५२॥ www.kobatirth.org ते व्रतधरः स्वर्ग - मवापाजयन्नूपतिः ॥ १ ॥ तस्य ज्येष्टसुतोऽनंत-रथोऽनूतनाक् परः ॥ पृथ्वी जिवो राजा । ततो दशरथोऽभवत् || २ || चतस्रो बल्लनास्तस्य । कौशल्या के - कात्मजा ॥ सुमित्रा सुमना चेति । मूर्त्तिमंत्य इव श्रियः || ३ || अन्येयुर्गजसिंडु-सूसूचितं ॥ सूत सूनुं कौशल्या । रामं पद्मं च नामतः ॥ ए४ ॥ स्वनैस्तथेनसिं- वार्धिश्री वह्निनास्करैः । सुमित्रा लक्ष्मणं चाथा - सूत नारायणं च तं ॥ ए५॥ सुस्वप्नोपस्थितं शांत । जर केकयात्मजा । सुषुवे सुप्रजाप्युच्चैः । शत्रुघ्नं नाम नंदनं ॥ ए६ ॥ विद्याविनयसंपत्रैश्चतुर्निश्वतुराशयैः ॥ दानाद्यैर्धर्म इव । तै रैजे तनयैर्नृपः ॥ ए७ ॥ यश्रा मिथः स्नेहपरौ । पद्मनारायणौ तथा ॥ अभूतामवियुक्तौ हि । शत्रुघ्ननरतौ मिश्रः ॥ ए८ ॥ इतश्च वासवकेतु - विपुला कुक्षिजो नृपः ॥ हरिवंश्यो मिथिलायां । पुर्यासीजनका निधः || || तस्य जाया विदेदेति । सुस्वप्रमुदिता ततः ॥ असूत पुत्र पुत्रं च । युगपद् द्योaaja || १०० ॥ साधर्मतः पिंगलारूपो । देवः प्राग्जन्मवैरेतः ॥ तत्रैत्य तं युग्मजात-महरत्तनयं रयात् ||१|| पुनः संजात कारुण्यो । भूषणैः कुंमलादिनिः ॥ तं नूपयित्वा वैताढ्ये । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ४५२ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy