________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शवजय यपृधुर्वारि-रथोऽऽरथस्ततः ॥ आदित्यरथमांधातृ-वीरसेनास्ततः क्रमात् ॥ १५ ॥ प्रतिम-
MA न्युपस्तस्मात् । पद्मबंधु पस्ततः ॥ रविमन्युस्ततो राजा । वसंततिलकस्ततः ॥ १६ ॥ कु\urn बेरदत्तोऽय कुंथु--शरन्नहिरदाः क्रमात् ।। ततश्च सिंहदशनो । हिरण्यकशिपुस्ततः ॥१७॥
पुंजस्थलः ककुस्थोऽथ । रघुरेवं नृपेषु तु ॥ केषुचिन्मोक्षमाप्तेषु । स्वर्गमाप्तेषु केषुचित् ॥ ॥१७॥ ततोऽनरण्यो नृपतिः । साकेते पत्तनेऽनवत् ॥ विख्यातो यो जनेऽजोऽपि । तेजोगोपितशात्रवः ॥ १५ ॥ स दिशः सकला जिष्णु-र्जयन प्राग्नवकर्मणा ॥ सप्तोत्तरशतेना
। व्याधिन्निः परिपीड्यते ॥ २० ॥ स रोगार्तिपरिक्लिष्टो-ऽप्यंतः पौरुषयुग् नृपः ॥ साधयामास दुःसाध्यान् । धरानाथान् परशतान् ॥१॥ आक्रामनिति नपालान् । बलात्सौराष्ट्रमंगलं ॥क्रमात्मापदखमाझ-स्त्रिखंमावनिमंमनं ॥ ॥ नत्वा शत्रुजये तीर्थे । जिनमत्यर्थवासनः ॥ अलंचकार संसार-शृंगारो हीपपत्तनं ॥ २३ ॥ इतश्च रत्नसाराख्यः । सांयात्रिकशिरोमणिः ॥ वस्तुनिः पोतमापूर्या-विशधार्डिपरातटात् ॥ २४ ॥ शुनानिलवशात् स्वैरं । चरती नौः पयोनिधिं ॥ अतिक्रम्य घनं पार-सीमानमनयनान् ॥ २५॥ दृश्यमा
For Private And Personal use only