SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शवजय यपृधुर्वारि-रथोऽऽरथस्ततः ॥ आदित्यरथमांधातृ-वीरसेनास्ततः क्रमात् ॥ १५ ॥ प्रतिम- MA न्युपस्तस्मात् । पद्मबंधु पस्ततः ॥ रविमन्युस्ततो राजा । वसंततिलकस्ततः ॥ १६ ॥ कु\urn बेरदत्तोऽय कुंथु--शरन्नहिरदाः क्रमात् ।। ततश्च सिंहदशनो । हिरण्यकशिपुस्ततः ॥१७॥ पुंजस्थलः ककुस्थोऽथ । रघुरेवं नृपेषु तु ॥ केषुचिन्मोक्षमाप्तेषु । स्वर्गमाप्तेषु केषुचित् ॥ ॥१७॥ ततोऽनरण्यो नृपतिः । साकेते पत्तनेऽनवत् ॥ विख्यातो यो जनेऽजोऽपि । तेजोगोपितशात्रवः ॥ १५ ॥ स दिशः सकला जिष्णु-र्जयन प्राग्नवकर्मणा ॥ सप्तोत्तरशतेना । व्याधिन्निः परिपीड्यते ॥ २० ॥ स रोगार्तिपरिक्लिष्टो-ऽप्यंतः पौरुषयुग् नृपः ॥ साधयामास दुःसाध्यान् । धरानाथान् परशतान् ॥१॥ आक्रामनिति नपालान् । बलात्सौराष्ट्रमंगलं ॥क्रमात्मापदखमाझ-स्त्रिखंमावनिमंमनं ॥ ॥ नत्वा शत्रुजये तीर्थे । जिनमत्यर्थवासनः ॥ अलंचकार संसार-शृंगारो हीपपत्तनं ॥ २३ ॥ इतश्च रत्नसाराख्यः । सांयात्रिकशिरोमणिः ॥ वस्तुनिः पोतमापूर्या-विशधार्डिपरातटात् ॥ २४ ॥ शुनानिलवशात् स्वैरं । चरती नौः पयोनिधिं ॥ अतिक्रम्य घनं पार-सीमानमनयनान् ॥ २५॥ दृश्यमा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy