SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ SA Acharya Sha Natassagar Gyanmande शत्रुजय ॥ नवमः सर्गः प्रारभ्यते ॥ माहा० ॥४३॥ ___ जयति जगतामधीश्वरः श्री-प्रथमजिनोऽभूतवैनवावदातः॥ निखिलजनन्नवक्ष्यार्थहेतुप्रकटितमार्गयुगो युगादिदेवः॥।॥ अस्यैवेक्ष्वाकुवंशस्य । पुरत्नस्य गिरेरपि ॥ शृणु शक चरित्रं तत् । कर्णामृतरसायनं ॥ ॥ वच्मिश्रीसुव्रतजिनें-इस्य तीर्थे सुजन्मनः॥ नारायणस्य रामस्य । चरित रावणस्य च ॥ ३ ॥ इतश्चादित्ययशसो । वंशे नूपेषु नूरिषु ॥ गतेष्वासीदयोध्यायां । विजयो नाम पार्थिवः॥४॥ अस्य श्लोकस्य व्याख्या (विजय १ वज्रबाहु २ पुरंदर ३ कीर्तिधर ४ सुकोशल ५ हिरण्यगर्न ६ नघुष ७ सादास सिंहरथ ए ब्रह्मरथ १० चतुर्मुख ११ हेमरथ १२ शतरथ १३ उदयपृथु १४ वारिरथ १५) उरथ १६ आदित्यरथ १७ मांधाता १७ वीरसेन १५ (प्रतिमन्यु १ए) पद्मवंधु २० रविम- भन्यु २१ वसंततिलक २२ कुवेरदत्त २३ कुंथु श्व शरन २५ घिरद २६ सिंहदशन २७ हिर । एयकशिपु र पुंजस्थल ए ककुस्थ ३० दिलीप ३१ रघु ३२ अज ३३ अजपाल ३४ अन ॥३॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy