SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Sh incha kende Acharya Sha Kalassagaran Gyanmandir शत्रंजय मादा 4 ॥७॥ नदयामो जटाधरः ॥ ७५ || नमस्यामो युगादीशं । वल्कलानि वसीमहि ॥नजामहे ब- ह्मचर्य । शयाना नूमिमंझले ॥ ७६ ॥ निशम्येति चक्रधरः । प्राह तान् वंचिता दहा ॥ यूयं धर्मेण मिथ्यात्व-मोहितास्तविपर्ययात् ॥ ७ ॥ निस्संगा ब्रह्मचर्यादि-तपोजपपरायणाः॥ युगादिदेवशरणा-स्तदखाये कधे रताः ॥ ७० ॥ गूढस्नसाश्विनरुहाः। समन्नंगाश्च पक्षवाः॥ मिथ्यादृशामविज्ञाता । अखाया हि प्रकीर्तिताः ॥ ७ ॥ तीक्ष्यसूचीमुखाक्रांते । नागेऽनताः शरीरिणः ॥ नत्पद्यते हि लीयते । यत्र तेऽनंतकायिनः॥ ७० ॥ नदंबरवटप्लक-काको उंबरशाखिनां ।। अश्वत्थस्यापि फलं ना-श्रीयाकृमिकुलाकुलं ॥ १॥ त्याज्या महाविकृत- य-श्चतस्रोऽनंतदोषदाः ॥ मद्यं मांसं नवनीतं । मधूनि च नवंति ताः ॥ २ ॥ हिमं विषं च करकान् । सर्वमृच नवं फलं ॥ रजनीनोजनानंत-कायान संधानकं तथा ॥ ३ ॥ . ताकाज्ञातफलानि । तच्छा पुष्पितौदनं । वहुबीजामगोरस-संपृक्तं दिलं त्यजेत् ॥ ४ ॥ ॥हाविंशतिरत्नदयाणि । जिनैरुक्तान्यमूनि यत् ॥ अत्यक्त्वा तत्कथं पूज्यो । नवनिः प्रथमो जिनः ॥५॥ जातिहीनत्वमझातृ-नावो रोगस्य संनवः ॥दरिश्त्वममीषां स्या For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy