SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ६६ ॥ www.kobatirth.org च तत् ॥ ४६ ॥ दृष्टया दृष्टेऽय सिद्धा | संघार्चनपरा नराः ॥ श्रर्जयंति महापुण्यं । लोकावयायि यत् || १५ || त्रिशुद्ध्या तीर्थराजेऽत्र । चारित्रिप्रतिलाभवान् ॥ प्राप्येत् कार्त्तिकमासस्य । तपसः फलमुत्तमं ॥ ४६ ॥ अस्मिन् शत्रुंजये तीर्थे । यतयः पूजिता न यैः ॥ तेषां जन्म च वित्तं च । जीवितं च निरर्थकं || ४७ || जिनतीर्थेषु यात्रायां । जिनपर्वसु ये जनाः ॥ पूजयंति यतीन ते स्युस्त्रौलोक्यैश्वर्यज्ञाजनं ॥ ४८ ॥ यतिः पूज्यो यतिः सेव्यो । यतिर्मान्यो मनीषिनिः ॥ यतेराराधनायात्रा । सफला निष्फलान्यथा ॥ ४९ ॥ निदानं वीतरागत्वे । प्राम्नवे गुरुवागू यतः ॥ देवतत्वादपि ततो गुरुतत्वं महद्दिदुः ॥ ५० ॥ पात्रदानं महत्पुष्य-कृते स्यात् कृतिनां सदा || तीर्थेऽस्मिंस्तत्पुनर्येषां । तेषां देनीव सौरजं ॥ ५१ ॥ अन्नेः पानैश्च वस्त्रैश्वायैश्वासपात्रकैः ॥ ये यतीन् पूजयंतीह । ते जयंति श्रिया सुरान् ॥ ५२ ॥ अन्नवस्त्रादिनिः सौख्य-संपन्नो गुरुमर्चयन् ॥ नवे तृतीये शुद्धात्मा । मुक्तिमाप्नोति तत्वतः ॥ ५३ ॥ श्लायं तदेव चित्तं स्यात् । तत् तत्वं सा च पुण्यधीः ॥ चारित्रिणो जगत्पूज्याः । पूज्यंते यत् For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण ॥ ४४ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy