SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय ॥५६॥ vag सूनुनिर्यदानीता । गंगा सागरसंगता ॥ ५० ॥ यद्यहं तत्पिता नूत्वा । नयामि किल सागरं । माहा तदा तेच्यो विशिष्येऽह-मन्यया मानहीनता ॥१॥ इत्यावेशवशाद्ध्यात्वा । शक्रोक्तं हेतुयुक् स्मरन् ॥ यकैरानाययामास । सगरः सागर कणात् ।। ५२ ॥ टंकणान् वर्वरान केशां-श्चीशान नोटांश्च सिंहलान ।। प्लावयन विविधान देशान् । दारयन् महतो गिरीन ॥ ५३॥ प्लावयन जवनेशणां ।जवनान्यपिनीषणः ॥ नबलन्मकरग्राह-तिमिर्शखसमाकुलः ॥ ५॥ नश्यनिर्विविधैर्दै वै-रपिजीत्या निरीक्षितः॥ वेगवानोबुतानेक-जंतुजातिषु उस्सहः ॥ ५५ ।। अपाराक्षारतो गर्जनूमिमाली महोमिनिः॥ व्याप्नुवन् वसुधां वेगा-दागाउ@जयांतिकं ॥ ५६ ॥ ॥ लवणांबुधिनायोऽय ।योजितांजलिरादरात् ॥ प्रणम्य चक्रिणं कुर्वे । किं जगादेति सामगीः॥ ७॥ ततश्च मघवा प्राह । स्मृतावधिजिनागमः॥ चक्रिन् विरम विरमे-त्याकुलां कलयन गिरं ॥५॥ ॥५६॥ रविं विना यया घस्रो। विना पुत्रं यथा कुलं ॥ विना जीवं यथा देहं । विना दीपं यथा गृहं॥ एए। विना विद्यां यथा मयों । विना चक्षुर्यथा मुख ॥ विना गयां यथा वृक्षो । य For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy