________________
Acharya Sh Kan
n
andi
Shin Mahavir Jain Aradhana Kendra
शत्रुजय
माहाण
॥
३॥
धि । तथैव नव संघपः ॥ १७ ॥ श्रुत्वेति सादरस्तीर्थ यात्रायै चक्रनायकः ॥ स्वामिनाद- तवासैश्च । सुप्रतिष्टो ययौ गृहान् ॥ १७ ॥ सौधर्मपतिना तस्मै । देदे देवालयो वरः॥ तत्र रत्नमयं बिंव-मनूच्चीप्रथमप्रनोः ॥ १७ ॥ कृतानिषेकः सझासो। वसानः शुन्नवासनः ।। चतुर्विधेन संघेन । सहासौ सुदिनेऽचलत् ॥ २०॥ गणननिर्मनिवरैः । श्रावकैः श्राविकावजैः ।। महाधरैमलीकै-चतुरंगचमूचयैः॥१॥ गायनर्मागधैर्नृत्य-विरैः कौतुकप्रियैः ।। चक्रदर्शितमार्गोऽसौ । चलतिस्म रश्रांगनृत् ।। २२ ।। ।।
पुरे ग्रामे तीर्थमार्गे । पूजपन जिनसत्तमान् ॥ नमन मुनीन् ददद्दानं । स प्राप विमलाचलं ॥ ३३ ॥ आनंदाख्ये पुरे तीर्घा-ईसंघार्चनमादरात् ॥ साधर्मिवत्सलत्वं च । चक्री चक्रे समं नृपैः ॥ श्व ॥ अग्रेसरसुरागार-महोत्सवपुरस्सरं ॥ समं संघेन तत्तीय । त्रिःप्रादक्षिणयन्नृपः ॥ २५ ॥ चतुर्दशनदोज्योऽपि । लब्ध्वा तीयोंदकानि सः॥ आरुरोह गिरि
संघो । माग सर्वत्र संसृजन ॥ २६ ॥ आरुरोह महीनेता । गिरि पूर्वपथा परे । स्वशक्त्या * सर्वमार्गेणा-रुहन कौतूहलाकुलाः ।। २७ ॥ आरूढे चक्रिणि गिरें । प्रीत्यागादपि देवराट् ॥
॥४५३ ।।
For Private And Personal use only