SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kan n andi Shin Mahavir Jain Aradhana Kendra शत्रुजय माहाण ॥ ३॥ धि । तथैव नव संघपः ॥ १७ ॥ श्रुत्वेति सादरस्तीर्थ यात्रायै चक्रनायकः ॥ स्वामिनाद- तवासैश्च । सुप्रतिष्टो ययौ गृहान् ॥ १७ ॥ सौधर्मपतिना तस्मै । देदे देवालयो वरः॥ तत्र रत्नमयं बिंव-मनूच्चीप्रथमप्रनोः ॥ १७ ॥ कृतानिषेकः सझासो। वसानः शुन्नवासनः ।। चतुर्विधेन संघेन । सहासौ सुदिनेऽचलत् ॥ २०॥ गणननिर्मनिवरैः । श्रावकैः श्राविकावजैः ।। महाधरैमलीकै-चतुरंगचमूचयैः॥१॥ गायनर्मागधैर्नृत्य-विरैः कौतुकप्रियैः ।। चक्रदर्शितमार्गोऽसौ । चलतिस्म रश्रांगनृत् ।। २२ ।। ।। पुरे ग्रामे तीर्थमार्गे । पूजपन जिनसत्तमान् ॥ नमन मुनीन् ददद्दानं । स प्राप विमलाचलं ॥ ३३ ॥ आनंदाख्ये पुरे तीर्घा-ईसंघार्चनमादरात् ॥ साधर्मिवत्सलत्वं च । चक्री चक्रे समं नृपैः ॥ श्व ॥ अग्रेसरसुरागार-महोत्सवपुरस्सरं ॥ समं संघेन तत्तीय । त्रिःप्रादक्षिणयन्नृपः ॥ २५ ॥ चतुर्दशनदोज्योऽपि । लब्ध्वा तीयोंदकानि सः॥ आरुरोह गिरि संघो । माग सर्वत्र संसृजन ॥ २६ ॥ आरुरोह महीनेता । गिरि पूर्वपथा परे । स्वशक्त्या * सर्वमार्गेणा-रुहन कौतूहलाकुलाः ।। २७ ॥ आरूढे चक्रिणि गिरें । प्रीत्यागादपि देवराट् ॥ ॥४५३ ।। For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy