SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा शत्रुजय त्रैर्युगप-युगपन्मृत्युदं हि यत् ॥ ५ ॥ इति पृटो जगनायो । ज्ञानदृष्टचराचरः ॥ जगाद तनवांस्तादृक् । कर्मबंधनकारणं ॥ ७६ ॥ ran कस्मिन् पक्षीपुरेऽनूवन् । दुर्दीताश्चौर्यवर्तिनः ॥ एते किराता दुश्चिन-ध्यातान्यविणा र गनाः ॥ ७७ ॥ अन्यदा जहिलपुरा-गबन शत्रुजयंप्रति ॥ संघः किरातैस्तैर्मार्गे-ऽदर्शि वि संनृतः ॥ ७० ॥ लोलाधैर्मत्रयांचक्रे । लुटाकैस्तैर्निशामुखे ॥ एष संघो व्रजन्मार्ग | ग्राह्योऽस्मानिरिति स्फुटं ॥ उए ॥ षष्टिसहस्रेष्वेतेषु । प्रतिपत्रेषु तइचः ॥ एकः कुलालो नशत्मा । श्रत्वा तच जगावति ॥ ॥ विगनश्चिंतितमेतहि। यदेवं यात्रिका जनाः॥ लूव्यते सर्वश्रास्मानिः। सत्स्वन्येषु धनेष्वपि ॥ १॥ एते स्ववित्तं सत्देत्रे । वप्स्यति हि शुनाशयाः । अस्मानिह्यते तचा-धर्मत्वमिदमुच्चकैः ॥ २ ॥ पाप्मन्निः प्राक्तनैरेवा-धुनास्माकं कुजन्मता ॥ पुनलुंटाकपापेन । गतिः का हि नविष्यति ॥ ३ ॥ पुण्यानुबंधिनिः पुण्यै-निशौंमा हाप्यमी ॥ यात्रया तीर्थनाथस्य। नाविनः सुखिनः पुनः॥ ४ ॥ सर्वथा कातरं जीरं । यूयं वदन मामहो । तथापि नाहमत्रार्थे-ऽनुगंतानुमतिप्रदः ॥ ५ ॥ इत्याल ॥४ाणा For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy