SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥ ॥ श्रुत्वा शक्रविप्रो । मुक्तकंठं च मायया ॥ नबैरोद राजें। दयाईहृदयं सृजन ॥ ३५ ॥ तश्चक्रिवलं सर्व । राजधारमुपागतं ॥ राजाय दुःखितं विप्रं । तं जगादेति सामगीः॥३३॥ मा कुरुष्व शुचं विप्र । संसारस्थितिरीशी ॥ जातो त्रियेत जीवोऽत्र । न स्थिरं वस्तु तः क्वचित् ॥ ३० ॥ जगत्पूज्या वजकाया । योगीज्ञ (जननायकाः ॥ गता अनंतास्तेऽप्यंतं । का चिंता परदेहिनां ।। ३५ ॥ सप्तधातुनिवई यत् । क्षुट्शीतातपादिन्निः॥ पीड्यते तत्र देहे का । स्थिरता मूर्ख कल्पिता ॥ ३६ ॥ बातृपुत्रकलत्राद्याः । सर्वेऽपि स्वार्थहेतवे ॥ आयांति यांत्यपि सदा । इःख केवलमात्मनः ॥ ३७॥ यस्य स्वस्यापि देहो नो । वशे सर्वत्र लालितः॥ तस्य मातृपितृत्रातृ-पुत्राद्या वशगाः कथं ॥ ३०॥ इति ब्रुवाणे पृथ्वीशे । शक्रः प्रत्यक्षरूपवान् ॥ जगाद च महीनेत-त्सि किं संसृतेः स्थिति ॥ ३५ ॥ सत्यमेताहगेवायं । संसारः सर्वदुःखदः ॥ किंत्वस्मिंश्च प्रमादांधा । विचेष्टं- ते यथा तथा ॥ ४० ॥ कर्मणोत्पद्यते विश्वं । कर्मणा च विलीयते ॥ तत्र बंधुसुतव्य-ला. जालाने तु का स्पृहा ॥ १ ॥ चक्रिनिदर्शनमिदं । यथा पूर्व मृतास्तव ॥ षष्टिसहस्रास्त COP TERRORIS ॥५॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy