SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Shri Kailassagansar Gyanmandi माहा शत्रंजय ह पराङ्मुखः ।। १० ॥ मयैव :कृतं चक्रे । किंतु चात्यंतदारुणं ॥ वृहे वयसि तन्मेऽद्य फ- Mलितं सुतहानितः ॥ ११ ॥ त्वयैनं वालकं देव । दरता स्मरता क्रुधं ॥ वृहं मां मत्कलत्रं च ॥४३॥ । मुमुधु हृतवानसि ॥ १२ ॥ पाहि चक्रिन कुदैवान्मां । न्यायात वसुंधरां ॥ निर्वासय पु रात्पापं । जरतेशस्थिति स्मरन् ॥ १३ ॥ सुखगृध्रा दिदिकपाला। विचैतन्य र सर्वदेवमयस्तत्त्वं । किं न पासि नरेश मां ॥१५॥ सर्वथाप्यजिते नाथे । व्रतनाजि जिनाधि पे ॥ त्वमेव पालको लोके । दोषाकर श्वाऽरवौ ॥ १५ ॥ । तस्याकति वचनं । विषामोऽश्र नृपोऽपि तं ॥ श्राकारयङनैदोषं । स्वस्मिन्नेव विचिंतयन् ॥ १६ ॥ दर्शनाचक्रिणः सोऽपि । मुक्त्वा तं बालकं पुरः॥ नचैरुरोद संस्थानान् । रोदयनपरानपि ॥ १७ ॥ रोदनांते पुनः पृष्ट-श्चक्रिणेति स गां जगौ ।। स्वामिन् ममैकपुत्र स्य । खं किं कथयामि ते ॥ १७ ॥ अद्यैष मत्सुतो वालो । निज्ञणो रजनीमुखे ॥ सह- भी सैव महाक्रूरै-रदश्यत सरीसृपैः ॥ १५ ॥ नैष दोषो भुजंगानां । न चैतस्य ममापि च ॥ किंत्वधर्मो जने देशे । त्वयि वा वर्तते ननु ।। ३० ॥ मंत्रयंत्रादिनिस्तत्त्व-मुलाधं कुरु वा ॥३॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy