SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendra Acharya Shin Gananda शत्रंजय मादा ॥३६॥ ॥ ३५ ॥ यत्काण जवता प्राण-रक्षणं क्षणतः पयः॥ आलोचि तदकृत्येन । नात्र त्वत्संत- म तेर्गतिः ॥ ३५ ॥ अशेषमुनितोषाय । निर्जतु प्रासुकं पयः । अत्र स्थाने सदा नावि । प्र नावात्तपतो मम ॥ २६ ॥ यत्तदैव ययुः काकाः । काकुकोलाहलाकुलाः ॥ तत्तदादि सिदिशैले । काकानामामतिर्न हि ॥३७॥ उनिविड्वरानर्थ-समर्थनपरोऽथ चेत् ॥ अति काकस्तत्कार्यं । शांतिकं विघ्ननाशनं ॥ ३० ॥ श्रीयुगादिजिनस्याये । राजादन्याश्च शांतिकं ॥ पुरतो जैनमुनितिः । कृतं चारिष्टकोटिनुत् ॥ ३५ ॥ यत् शैलसंधौ तत्तोयं । प्रवृत्तं तपसो बलात् ॥ नैऋत्यां दिशि सौख्यानि । नैरंतर्याणि यति ॥ ४० ॥ रोगशोकार्तिवेताल-ग्रहदुःखानि यांति च ॥ पापजान्यपि तोयस्य । तस्य स्पर्शान्न संशयः ॥ १ ॥ ततश्च नगवा न मुख्य-शृंगमारुह्य तन्मुनीन ॥ कांश्चित्तदेत्रमाहात्म्या-मुमुन्नन्वशादिति ॥ ४॥ । अत्रैव स्थीयतां नावि । जवतां पुमरीकवत् ।। केवलं कर्मणां घाता-न्मुक्तिश्च शुजन्नावतः ||इत्यालाप्य मुनीनर्हन् । विहर्तुं प्रययावथ ॥ मुनयः केवलं लब्ध्वा । प्रापुश्च पदमव्ययं ॥ ४ ॥ श्तश्च सगरश्चक्री । सेव्यमानो नृपवजैः ॥ षट्खं नारतं पाति । सदैकपुरवली ॥४३६ ॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy