SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४२३॥ www.kobatirth.org शीर्षः प्रभुर्वौ || ३ || मंगलीभूय कामिन्यो । हल्ली सकपराः परं । पुरः प्रनोईस्ततालै- राशु चेतो नर्त्तयन् ॥ ए४ ॥ कामरसव्यये । कामिलोके मनो दधौ ॥ श्रत्रैवेवमुतान्यत्र । क्वाप्यस्तीत्यजितः प्रभुः || ५ || सरुमारावधिना पूर्व-नवांस्तांस्तान् गुणोत्तरान् ॥ अनुत्तरसुखान्येव । स्वस्यानंदकराण्यपि || ६ || स्मृत्वा तत्सहसा काम - रसाहिभुरपासरत् || शर्करास्वादतो निंवफलास्वादादिव णात् ॥ ए७ ॥ अहो सुखानि तान्येवं । भुक्त्वापि मम मानसं ॥ रंतु मित्यत्रापि । गदं कामचेष्टितं ॥ ए८ ॥ अनंतद्भवतो भुक्तान्यपि सौख्यानि भूरिशः ॥ नवे नवे नवानीवा - लिपत्यविदन जनः ॥ एए ॥ भुक्तेष्वनंत सौख्येषु । न तृप्यति मनाग्जनः ॥ दुःखे तु लवमात्रेऽपि । सहसोड़ेगमेति च ॥ १०० ॥ स्युः सुखानि नृशं पुण्यान्मनाकू तस्मिंस्तु नादरः || दुःखानि च प्रमादात्स्यु - स्तस्मिन् सादर एव सः ॥ १ ॥ कुर्वन्नन्यं तथान्यस्य । फलानीच्छति ही जरुः ॥ क्रप्तेऽपि हि निंबवीजे । किं स्यात्कल्प डुमांकुर ः ॥ २ ॥ विषयामिश्लोजेन | संसारजलधौ जनाः || धीवरा अपि वद्ध्यते । मत्स्यवद्दुःखजा । For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir माहा० ॥ ४२३ ॥
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy