SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Acharya Sh atasagar Gyantander शत्रुजय शक्त्या संक्रंदनस्तदा । अचीकरन्नक्तितुल्यान । प्रासादान नूतनानिव ॥ ॥ एवं वाहुबलौ । माहाo पर ताल-ध्वजे कादंवकेऽपि च ॥ रैवताझै च शृंगेषु । चान्येषूहरणं व्यधात् ॥ नए ॥ शानो॥४१॥ मारतो जातः। कोटिसागरकालतः ॥ माहेशखंझलकृत । नारो विमालाचले ॥ ए॥ ॥शनिमोझरः ।। इतश्चैरवते क्षेत्रे । जिनजन्मोत्सवं सुराः ॥ विधाय प्रययुनंदी-श्वरे झोपेऽष्टमे ह्यतः ॥ ॥ १ ॥ कृत्वाष्टौ दिवसान यावत् । जिनार्चनमहोत्सवान् ॥ अाजग्मुर्विमला ते । नैतु श्रीप्रश्रमं जिनं ॥ ए ॥ तत्रार्चयंतः सर्वज्ञ । नत्याष्टदिवसावधि ॥ तेऽपश्यन् अस्यतः किंचित् । प्रासादान पुण्यमंदिरान् ॥ ए३ ॥ ब्रह्मेशे जक्तिनिस्तः । सर्वदेवानुमोदितः ॥ दि व्यशक्त्या चकारोच्चै-रुहार विमलाचले ।। ए४ ॥ माहेशदप्ययं जातो। दशकोव्याब्धिकालतः कारातीर्थे ब्रह्मसरोकारः। श्रीशनंजयपर्वते ॥ए॥ ॥इति चमोक्षरः॥ चमरेंझनृतयो । नवनेश अथान्यदा ॥ स्वेच्या नक्तितो जग्मु-पं नंदीश्वरान्निध ॥ GANA ॥१२॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy