SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ San Mahavir lain Aradhana Kenda Acharya Sh Kalassagan Gyanmande शत्रुजय माहाण ॥धण्या पतिना कृतः ॥ ५ ॥ ॥ इति तृतीयोहारः॥ अन्यदा चैत्रराकायां । पर्वणि त्रिदशोत्तमः ॥ आजग्मुः पुंमरीकाक्षे । नंतुं श्रीवृपत्नप्रमुं॥ ५ ॥ तदा च हस्तिसेनाख्ये । पुरे देवी सुहस्तिनी ।। जझे कालवशान्मिथ्या-दृष्टिः कोटिसुरैवृता ॥ एए । महावलवती क्रूरा । इषिणी जिनधर्मिणि ॥ तालध्वजमुखान केत्रपालन स्ववशागन व्यघात् ।। ६० ॥ तीर्थ विसंस्थुलं चक्रे । स्वगोंडुरया तया ॥ स्वैराचार- | परशेह-मद्यमांसाशनाशया ॥ ६१ ॥ आगतेष्वथ देवेषु । मायया सा बहून् नगान ॥ शत्रुजयसमान कृत्वा । वंचयामास तानलं ॥ ६ ॥ सुरास्तान सुवढून दृष्ट्वा । विस्मयस्मेरमानसाः ॥ चिंतयामासुरन्योन्य-मुखवीक्षणदक्षिणाः ॥६शा शत्रुजयनमा एते । किं संति बहवो भुवि ॥ किंचैकोऽस्मन्नक्तिदैर्ध्या-जातो रूपैरयं घनैः ॥ ६ ॥ एकस्मिन्नथवा शैले-- मातोऽस्मान् वीक्ष्य किं बडून ॥ सहस्ररूपतां प्राप । पर्वतोऽयं प्रनाववान् ॥ ६५ ॥ चिंतापरैरिति सुरै-रप्रयुज्यापि चावधिं ॥ चक्रिरे सर्वतः सर्वैः। स्नात्रपूजादिका क्रिया ॥६॥ या ॥४॥ For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy