SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय ॥३७॥ मुदे ॥ ॥ पुंमरीकेण गुरुणा । मोचिता जाड्यमंगिनः॥ असत्पथं खमयंति । प्रमा- माहा० पदमागताः ॥ ॥ श्रिता येऽमुं पुंगरीकं । ब्रमरास्ते नवंतिन॥ ये पुनस्तं न सेवंते तादृशास्ते मलीमसाः ॥ १॥ अवाप्य त्रिपदी माः। पुमरीकममुं श्रिताः ॥ हसंति पुमरीकं तत् । जलजं षट्पदाश्रितं ॥ ७॥ पुंमरीकानिधाधारि । धार्यते मूर्ध्नि जू-) मिपैः॥ उत्रं न चेदखंमश्रीः। कयं तत्रातिवल्गति ॥ ३॥ सव्यं सत्कुले जन्म । सि क्षेत्र समाधयः॥ संघश्चतर्विधो लोके। सकाराः पंच लन्नाः॥ ४॥ पर्वतः पंझरीकोऽय । पात्रं श्रीप्रथमप्रभुः ॥ परमेष्टिः पर्युषणं । पकाराः पंच उर्सनाः ॥ ५ ॥ शत्रुजयः शिशवपुरं । सरित शतुंजयानिधा ॥ श्रीशांतिः शमिनां दानं । शकाराः पंच उर्जनाः ॥ ६ ॥ आध्यासितं महायित् । सकृत्तीथ तमुच्यते ॥ यदत्रैयरुरहैतो-ऽनतास्तीय ततो महत् ॥ ॥ ७७ ॥ जिना नेता प्रत्रैयुः । सिक्षाश्चात्रैव वासव ॥ मुनयश्चाप्यसंख्याता- स्तेन तीर्थ- ॥३३॥ मिदं महत् ।। ७० ॥ चराचराश्च ते जीवा । धन्या येऽत्र सदा नगे॥ धिग् तस्य जीवितं येन । न दृष्टं तीर्थमप्यदः ॥ ए ॥ मयूरसर्पसिंहाया । हिंस्रा अप्यत्र पर्वते ॥ मिशः लि For Private And Personal use only
SR No.009516
Book TitleShatrunjaya Mahatmya
Original Sutra AuthorN/A
AuthorDhaneshwarmuni
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy